2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ९ दिनाङ्के चीनस्य जनबैङ्केन द्वितीयत्रिमासे मौद्रिकनीतिकार्यन्वयनप्रतिवेदनं प्रकाशितम्, यत्र वर्षस्य प्रथमार्धे मौद्रिकनीतेः कार्यान्वयनस्य सारांशः कृतः, मौद्रिकनीतेः अग्रिमपदस्य मुख्यविचाराः च प्रकाशिताः
केन्द्रीयबैङ्कः मौद्रिकनीतिसाधनपेटिकां समृद्धं करिष्यति, आधारधनप्रवेशस्य पद्धतीः समृद्धं करिष्यति, सुधारयिष्यति च, केन्द्रीयबैङ्कस्य मुक्तबाजारसञ्चालने क्रमेण सर्वकारीयबन्धकानां क्रयविक्रयं च वर्धयिष्यति इति बोधयति स्म प्रमुखविदेशीयकेन्द्रीयबैङ्कानां मौद्रिकनीतिषु परिवर्तनं प्रति निकटतया ध्यानं ददातु, बैंकव्यवस्थायां तरलतायाः आपूर्तिं माङ्गं च विश्लेषणं निरीक्षणं च निरन्तरं सुदृढं कुर्वन्तु तथा च वित्तीयबाजारेषु परिवर्तनं कुर्वन्तु, मुक्तबाजारसञ्चालनं लचीलेन प्रभावीरूपेण च चालयन्तु, अस्थायीरूपेण अग्रे कृत्वा आवश्यकतायां पुनर्क्रयणसञ्चालनं विपर्यस्तं कुर्वन्तु, तथा च मौद्रिकनीतिसाधनानाम् विविधानां उपयोगं कुर्वन्ति , बैंकव्यवस्थायां यथोचितरूपेण पर्याप्ततरलतां निर्वाहयितुम् तथा च मुद्राबाजारव्याजदराणां सुचारुसञ्चालनं कर्तुं।
"चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्तयितुं" केन्द्रीयबैङ्कव्यवस्थायाः सुधारं त्वरयितुं मौद्रिकनीतिसञ्चारतन्त्रं सुचारुरूपेण च प्रस्तावितं भवति
एकः उद्योगविशेषज्ञः मन्यते यत् अस्य वर्षस्य आरम्भात् एव आर्थिकपुनरुत्थानस्य समर्थनार्थं केन्द्रीयबैङ्कस्य मौद्रिकनीतिः सुचिन्तिता अस्ति, तथा च प्रमुखसंयोजननीतीनां त्रयः चक्राः क्रमेण प्रवर्तन्ते, येन प्रभावीरूपेण काउण्टरस्य प्रतिबिम्बः भवति -चक्रीयसमायोजनम् : प्रथमं, अर्थव्यवस्थायाः साक्षात्कारे सहायतार्थं अग्रे कार्यं कुर्वन्तु एकः उत्तमः आरम्भः अस्ति यत् अर्थव्यवस्थायाः उपरि अचलसम्पत्त्याः कर्षणं कुञ्जीम् आकर्षयितुं च;
"जुलाईमासस्य अन्ते यावत् केन्द्रीयबैङ्कस्य मौद्रिकनीतिसञ्चालनस्य श्रृङ्खला अल्पकालिकं स्थूलनियन्त्रणं च मध्यमदीर्घकालीनवित्तीयसुधारविचारानाम् प्रतिबिम्बं च अस्ति। केन्द्रीयबैङ्कस्य मौद्रिकनीतिरूपरेखायाः समग्रसुधारविचाराः स्पष्टाः सन्ति, तथा च सुधारस्य सम्पूर्णा गतिः भविष्ये निरन्तरं क्रमेण च उन्नतिं करिष्यति।" इति विशेषज्ञः अवदत्।
मौद्रिकनीतिरूपरेखायाः सुधारः क्रमेण प्रगच्छति