रेलमार्गे यात्रायां सावधानाः भवन्तु, उच्चवेगयुक्ते रेलयाने लघुपशवः न आनयन्तु
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीष्मकालीनावकाशस्य समये बहवः यात्रिकाः स्वपालतूपजीविन् रेलयाने नेतुम् आशां कुर्वन्ति, परन्तु अद्यैव शेन्झेन् रेलवेजनसुरक्षाविभागः ह्यूमेन् स्टेशनपुलिसस्थानकं स्टेशनसुरक्षानिरीक्षणस्थाने रेलयाने लघुपशून् वहन्तौ यात्रिकौ ज्ञातवान् रेलपुलिसः भवन्तं स्मारयितुम् इच्छति यत् "रेलयात्रिकाणां कृते निषिद्धानां, प्रतिबन्धितवाहनानां, जाँचितानां च वस्तूनाम् सूची" इत्यस्य प्रासंगिकविनियमानाम् अनुसारं, सम्पूर्णप्रमाणपत्रैः सह मार्गदर्शककुक्कुरं विहाय, उच्चगतिमार्गेण कोऽपि जीवितः पशुः आनेतुं न शक्यते रेलयानम्।
९ अगस्तदिनाङ्के ह्यूमेन्-स्थानकस्य दक्षिणसुरक्षानिरीक्षणस्थाने श्वेतवर्णं धारयन् एकः बालकः पुलिसस्य ध्यानं आकर्षितवान् । यदा सुरक्षानिरीक्षकः तस्य छत्रं निरीक्षणार्थं उद्घाटयितुं पृष्टवान् तदा सः आविष्कृतवान् यत् छत्रे एकः लघुः हम्स्टरः निगूढः अस्ति । बालकः अवदत् यत् सः लघुहम्स्टरं स्वगृहनगरं नेतुम् इच्छति, अतः सः हैम्स्टरं गुप्तरूपेण उच्चवेगयुक्ते रेलयाने नेतुम् इति विचारं कृतवान् अप्रत्याशितरूपेण सः आरुह्य अपि आविष्कृतः रेलयानम् । पुलिस-सुरक्षानिरीक्षकाणां आरामेन, शिक्षायाः च सह सः बालकः स्वस्य पालतू-हम्स्टरं उच्चगति-रेलयाने आनेतुं न शक्नोति इति तथ्यं स्वीकृतवान्, तस्य बन्धुजनाः च हैम्स्टरं तस्य परिचर्यायै दूरं नीतवन्तः
अगस्तमासस्य १० दिनाङ्के अपि तथैव अभवत् ।बसयाने विशालं फेनपेटिकां वहन्ती महिला पुनः पुलिसस्य ध्यानं आकर्षितवती । पेटीम् उद्घाट्य पुलिसैः ज्ञातं यत् पेटीयां प्रायः ३० लघुकच्छपाः शिरः चोदन्ति । प्रश्नानन्तरं ज्ञातं यत् सा महिला एकस्मिन् स्तम्भे लघुकच्छपान् विक्रयति स्म, अविक्रीतकच्छपान् पुनः स्वगृहनगरं नेतुम् स्वस्य पालनार्थं योजनां कृतवती ततः पुलिस-सुरक्षानिरीक्षकाः धैर्यपूर्वकं रेलमार्गस्य सुरक्षाविनियमाः तस्याः कृते व्याख्यातवन्तः अन्ते सा महिला विचारं त्यक्त्वा लघुकच्छपं ग्रहीतुं स्वमित्रैः सह सम्पर्कं कृतवती ।
शेन्झेन् रेलवेपुलिस यात्रिकान् स्मारयितुम् इच्छति यत् रेलयाने आरुह्य पूर्वं "रेलयात्रिकाणां कृते निषिद्धानां, प्रतिबन्धितानां, जाँचितानां च वस्तूनाम् सूची" इत्यस्य अनुसारं पूर्वमेव स्वस्य सामानस्य जाँचं कुर्वन्तु, येन अवैधरूपेण वस्तूनि वहन् अनावश्यकं कष्टं न भवेत्। यदि भवन्तः वास्तवमेव लघुपशुना सह यात्रां कर्तुं प्रवृत्ताः सन्ति तर्हि अन्ययात्राविधयः चिन्वितुं शक्नुवन्ति । आशासे सर्वे प्रासंगिकविनियमानाम् अनुपालनं कृत्वा उत्तमं सवारीवातावरणं निर्वाहयितुम् एकत्र कार्यं कर्तुं शक्नुवन्ति।
पाठ एवं चित्र|रिपोर्टर वांग जुनवेई संवाददाता हुआंग जियान क्यू सुयी