2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
▲अन्तर्जालस्य प्रसिद्धः "तैयुआन् लाओगे" इत्यस्य उपरि आरोपः आसीत् यत् सः व्यापारिभ्यः लीकं कटयन् उपभोक्तृभ्यः वञ्चयति स्म। चित्र/सामाजिक मञ्च विडियो स्क्रीनशॉट
अधुना एव अन्तर्जालप्रसिद्धः "ताइयुआन् लाओगे" ६ कोटिप्रशंसकैः सह पुनः पलटितः अस्ति ।
रेड स्टार न्यूज इत्यस्य अनुसारं अगस्तमासस्य ९ दिनाङ्के "तैयुआन् इन्टरनेट् पुलिस" इत्यनेन एकं भिडियो प्रकाशितम् यत् अन्तर्जालस्य प्रसिद्धः "ताइयुआन् लाओगे" इत्यस्य उपरि आरोपः आसीत् यत् सः एकस्मात् व्यापारिणा ९० लक्षं युआन् कटितवान्, तथा च शङ्कितायाः धोखाधड़ीयाः कृते दाखिलः अभवत् प्रासंगिके भिडियोमध्ये व्यापारी अवदत् यत् "तैयुआन् लाओगे" इत्यनेन चतुर्वारं मालम् आनयत्, कुलम् ९ मिलियन युआन् आयोगं च संग्रहितम्, परन्तु विक्रयस्य १९.११ मिलियन युआन् धोखाधड़ीयाः आदेशाः आसन्
व्यापारिणा प्रकाशितानां अभिलेखानां अनुसारं, बहूनां आदेशानां मध्ये "केवलं धनवापसी" इति दर्शितम् आसीत् "एकमेव ID-युक्ताः केचन क्रेतारः प्रत्येकस्य लाइव-प्रसारणस्य कृते पृथक् पृथक् (उत्पादानाम्) बहूनां राशिं क्रियन्ते, क्रयणस्य अनन्तरं तत्क्षणमेव तान् प्रतिदानं करिष्यन्ति " " .
ये व्यापारिणः मूलतः अन्तर्जाल-प्रसिद्धानां साहाय्येन विक्रयं वर्धयितुं आशां कुर्वन्ति स्म, तेषां कृते लाभस्य स्थाने धनहानिः अभवत्
सार्वजनिकप्रतिवेदनानां आधारेण न्याय्यं चेत्, एतत् "तैयुआन् लाओगे" इत्यस्य "व्यापार-अनुभवस्य" आर्धं एव भवितुम् अर्हति । नकली आदेशद्वारा व्यापारिणां लाभं कटयितुं शङ्कायाः अतिरिक्तं "तैयुआन् लाओगे" उपभोक्तृणां वञ्चनाय अतिशयोक्तिपूर्णमिथ्याप्रचारस्य उपयोगं कर्तुं अपि उत्तमः अस्ति यथा, एतत् वहति वस्तूनाम् मध्ये चमत्कारिकः "पुनरुत्थानहारः" अस्ति, यः दुःखसमये सौभाग्यं आनेतुं, जनान् पुनः जीवितुं च समर्थः इति कथ्यते