समाचारं

ब्रिटेनदेशे बृहत्प्रमाणेन दङ्गानां परिणामेण ७७९ जनाः गृहीताः न्यायमन्त्री : प्रभावः वर्षाणि यावत् स्थातुं शक्नोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं विगतदिनेषु यूके-देशे सर्वकारस्य आप्रवासनीतिविषये अनेकेषु स्थानेषु विरोधाः, संघर्षाः च प्रवृत्ताः सन्ति १० दिनाङ्के केषुचित् क्षेत्रेषु दङ्गाः अभवन् । ११ दिनाङ्के ब्रिटिशमाध्यमेषु प्रकाशितानां समाचारानुसारं ब्रिटिशराष्ट्रीयपुलिसप्रमुखपरिषदः उद्धृत्यविरोधदिनेषु ७७९ जनाः गृहीताः सन्ति

उत्तरायर्लैण्ड्-देशस्य पुलिस-संस्थायाः कथनमस्ति यत्, १० तमे स्थानीयसमये प्रातःकाले उत्तर-आयरलैण्ड्-राजधानी-नगरे पूर्वी-बेल्फास्ट्-नगरे विरोधान्दोलनं प्रारब्धम्, आन्दोलनकारिणः अपि पेट्रोल-बम्ब-प्रक्षेपणं कृतवन्तः, स्थानीय-धार्मिक-स्थलस्य अपि क्षतिं कृतवन्तः १० दिनाङ्के सायं उत्तरायर्लैण्ड्-देशस्य द्वितीय-बृहत्तम-नगरे लण्डन्डेरी-नगरे दङ्गाः अभवन्, आन्दोलनकारिणः पुलिस-सङ्घस्य सम्मुखीभवन्ति, पुलिस-उपरि पेट्रोल-बम्ब-आतिशबाजी, इष्टकाः च क्षिप्तवन्तः ।

बहुविधमाध्यमानां समाचारानुसारं दशमे दिनाङ्के लण्डन्, ग्लास्गो, म्यान्चेस्टर इत्यादिषु स्थानेषु यूके-देशस्य बहूनां प्रदर्शनकारिणः एकत्रिताः अभवन्, येन अद्यतनविरोधेषु घटितानां दङ्गानां हिंसानां च विरोधः कृतः १० दिनाङ्के सायं अधिकदङ्गानां सम्भाव्यधमकीं निवारयितुं पुलिसैः केषुचित् क्षेत्रेषु अधिकानि स्थगित-अन्वेषण-शक्तयः प्राप्ताः तदतिरिक्तं द्वेषभाषणं प्रसारयितुं, बृहत्प्रमाणेन हिंसां प्रेरयितुं च शङ्कितानां अन्वेषणार्थं समर्पितान् कर्मचारिणः समर्पयन्ति इति पुलिसैः उक्तम्।

ब्रिटिशन्यायसचिवः - दङ्गानां प्रभावः वर्षाणि यावत् स्थातुं शक्नोति