समाचारं

चीनदेशस्य क्रीडाप्रतिनिधिमण्डलं ४० वारं भागं गृहीतवान्, जिन् वेन्वेन् च निरन्तरं स्वर्णपदकं प्राप्तवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महिलानां ८१ किलोग्रामस्य अपि च ततः अधिकस्य भारउत्थापनप्रतियोगितायाः अन्तिमस्पर्धायां चीनदेशस्य खिलाडी ली वेन्वेन् कुलम् ३०९ किलोग्रामं कृत्वा चॅम्पियनशिपं प्राप्तवान् । चीनदेशस्य क्रीडाप्रतिनिधिमण्डलेन पेरिस् ओलम्पिकक्रीडायां ४० स्वर्णपदकानि प्राप्तानि, २०१२ तमे वर्षे लण्डन् ओलम्पिकक्रीडायां ३९ स्वर्णपदकानि अतिक्रम्य विदेशेषु भागग्रहणे सर्वाधिकं स्वर्णपदकानां अभिलेखं स्थापितं च

प्रतियोगितायाः समये चीनदेशीयः खिलाडी ली वेन्वेन्

८१ किलोग्रामात् उपरि महिलानां भार-उत्थापनस्य अभिलेखसूचीं दृष्ट्वा, भवेत् सः विश्वविक्रमः वा ओलम्पिक-अभिलेखः, स्नैच्, क्लीन् एण्ड् जर्क, तथा च कुलपरिणामेषु सर्वे उत्तमाः परिणामाः ली वेन्वेन् इत्यनेन निर्मिताः इति वक्तुं शक्यते "अद्वितीयः।" ली वेन्वेन् एतत् स्वर्णपदकं प्राप्तुं निश्चितः अस्ति ।

स्नैच् स्पर्धा प्रथमं आरब्धा, ली वेन्वेन् अन्तिमे दृश्यते स्म । सा प्रेक्षकान् शान्तं भवितुं संकेतं दत्तवती, नेत्रे निमील्य कतिपयसेकेण्ड् यावत् चिन्तयित्वा १३० किलोग्रामभारस्य बारबेल् सफलतया उत्थापितवती । दक्षिणकोरियादेशस्य पार्क ह्ये जङ्ग इत्यनेन १३१ किलोग्रामं उत्थापितस्य अनन्तरं ली वेन्वेन् द्वितीयवारं १३६ किलोग्रामं उत्थापितवान् अपि च निरन्तरं तत् उत्थापितवान् । द्वितीयस्थानं ५ किलोग्रामेण अग्रणीः ली वेन्वेन् तृतीयस्नैच् इत्यस्य अवसरं त्यक्त्वा स्वच्छ-जर्क-प्रतियोगितायाः सज्जतायां एकाग्रतां कृतवान्

स्वच्छः झटका च अद्यापि ली वेन्वेन् इत्यस्याः अन्तिमः दृश्यः आसीत् प्रारम्भिकभारः १६७ किलोग्रामः आसीत् सा च तत् सुचारुतया उत्थापितवती । ततः पार्क ह्ये-जङ्ग् १६८ किलोग्रामं उत्थापितवती, ली वेन्वेन् द्वितीयवारं १७३ किलोग्रामं उत्थापितवती सा प्रत्येकं प्रयासात् पूर्वं "शरीरस्य समीपे, स्थाने परिवर्त्य, प्रत्यक्षतया धक्काय च" इति तान्त्रिक-आवश्यकतान् उद्घोषयति स्म, ततः स्वं समर्पितवती to the movements with full concentration , पुनः बारबेलम् उत्थापयन्। पार्क ह्ये जङ्गः, ब्रिटेनस्य कैम्पबेल् च उत्थापनं कर्तुं असफलौ अभवताम्, तस्मात् ली वेन्वेन् इत्यस्य उपाधिं प्राप्तुं आश्वासनं प्राप्तम्, ततः सा प्रेक्षकाणां मध्ये उत्साहस्य अश्रुपातं कृतवती अन्तिमे चालने ली वेन्वेन् त्यक्तुं चितवान् सा प्रेक्षकाणां कृते तालीवादनं, तरङ्गं, प्रेम्णः प्रदर्शनं च कर्तुं मञ्चं गृहीतवती । वेन्वेन् इत्यनेन प्रशिक्षकं वु मेइजिन् इत्यनेन सह भारोत्थानमञ्चे आकृष्य एकत्र विजयस्य उत्सवः कृतः । ली वेन्वेन् प्रशिक्षकं वू उत्थाप्य पेरिस् ओलम्पिकस्य अन्तिमं "एकं चालनं" सम्पन्नवान् ।

ली वेन्वेन् २१ वर्षे टोक्यो-ओलम्पिक-विजेता अभवत् ।पेरिस्-ओलम्पिक-चक्रस्य आरम्भे तस्याः परितः जनाः तां वदन्ति स्म यत् "वेन्वेन् अवश्यमेव कुशलः, पेरिस्-नगरस्य स्वर्णपदकं च भवतः एव भवेत्" इति अस्मिन् एव वातावरणे ली वेन्वेन् किञ्चित् नष्टः इति अनुभवति स्म । गतवर्षस्य सेप्टेम्बरमासे रियाद्नगरे विश्वचैम्पियनशिप्स्-क्रीडायां सा १३० किलोग्रामभारं हरन्ती सहसा दक्षिणकोणौ भग्नवती, दुर्भाग्येन च स्पर्धायाः निवृत्ता अभवत् तदनन्तरं हाङ्गझौ एशियाईक्रीडायां कतारग्राण्डप्रिक्स्-क्रीडायां च ली वेन्वेन् भागं ग्रहीतुं असफलः अभवत् ।

"अहं पूर्वं सर्वदा अतिसुचारुः आसम्। यदा समस्याः उत्पन्नाः तदा अहं बहु भ्रमितः अभवम्। अस्मिन् क्रमे अहं मम समस्यानां विषये चिन्तयन् मम क्षमता पर्याप्तं इति ज्ञातवान्, परन्तु मम तान्त्रिकगतिः पर्याप्तं न आसीत् तस्याः मानसिकं पश्चात् पश्यन् चोटस्य अनन्तरं यात्रा, ली वेन्वेन् अतीव मर्मस्पर्शी। "पुनः व्यवस्थितप्रशिक्षणं आरब्ध्वा अहं मम तान्त्रिक-आन्दोलनानि निरन्तरं परिष्कृत्य किञ्चित् प्रशिक्षणं सम्पन्नवान् यत् पूर्वं कर्तुं मम न रोचते स्म। अहं प्रायः स्वयमेव तत् कर्तुं बाध्यः अभवम् यतोहि अहं अवगच्छामि यत् मम अरुचिकराः प्रशिक्षण-वस्तूनि सम्यक् तानि सन्ति मम अभावः आसीत्, अहं च तस्मिन् क्रमे स्वयमेव समस्यां अन्वेष्यताम्” इति ।

एप्रिलमासे विश्वकपक्रीडायां ली वेन्वेन् चोटतः प्रत्यागतवान् । ३२५ किलोग्रामस्य कुलस्कोरेण पेरिस् ओलम्पिकचक्रे व्यक्तिगतं सर्वोत्तमप्रदर्शनं निर्मितम् सा चोटस्य छायां पूर्णतया अतिक्रम्य बलिष्ठतरं आत्मनः रूपेण वर्धिता अस्ति । "मम कोणसन्धिः, ऊर्ध्वाङ्गस्य च क्षमता चोटस्य पूर्वापेक्षया पूर्वमेव बलवती अस्ति। मम दलस्य वर्णाः सर्वदा विशेषप्रमाणेषु निर्मिताः सन्ति। क्रीडायाः पूर्वं नूतनानि वस्त्राणि वितरितानि आसन्। मया तानि धारयित्वा अहं ज्ञातवान् यत् मम पृष्ठं किञ्चित् कठिनम् आसीत् . मम पृष्ठं स्थूलतरं कृतम् इति निष्पन्नम्।अधुना अहं जानामि यत् यावत् अहं स्पर्धायाः समये गतिं त्यजामि तावत् यावत् समस्या न भविष्यति।" पेरिस्-नगरं प्रेषितवती, लक्ष्यं राष्ट्रध्वजं उत्थापयितुं राष्ट्रगीतं वादयितुं च भवितुमर्हति, सा च कार्यं सफलतया सम्पन्नवती ।

भारउत्थापनप्रतियोगितायाः समाप्तिः अभवत् । चीनदेशस्य क्रीडाप्रतिनिधिमण्डलेन पेरिस् ओलम्पिकक्रीडायां ४० स्वर्णपदकानि प्राप्तानि, २०१२ तमे वर्षे लण्डन् ओलम्पिकक्रीडायां ३९ स्वर्णपदकानि अतिक्रम्य विदेशेषु भागग्रहणे सर्वाधिकं स्वर्णपदकानां अभिलेखं स्थापितं च २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां ४८ स्वर्णपदकानाम् अनन्तरं स्वर्णपदकानां संख्या द्वितीया अस्ति ।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाताः ली युआनफेई, चेन् जियाकुन्

प्रक्रिया सम्पादकः U022

प्रतिवेदन/प्रतिक्रिया