समाचारं

टिप्पणी丨ओलम्पिकक्रीडायां "हारिणः" किमर्थं द्रष्टुं आवश्यकाः?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिकक्रीडा यत् दर्शयिष्यति तत् न केवलं विश्वस्य शीर्षस्थानां क्रीडकानां मध्ये "देवयुद्धम्", अपितु प्रत्येकं सामान्यव्यक्तिं स्वप्नानां विषये कथा अपि कथयिष्यति: स्वप्नाः निर्मिताः, कठिनं युद्धं च कृतवन्तः, एतत् च सार्थकम्।
पेरिस् ओलम्पिकस्य समाप्तिः समीपं गच्छति। पेरिस्-समये अगस्त-मासस्य ११ दिनाङ्के सायं २१:०० वादने फ्रान्स्-देशस्य पेरिस्-नगरे ३३ तमे ओलम्पिक-क्रीडायाः समापन-समारोहः आधिकारिकतया भविष्यति । जनाः कदापि एतत् अद्भुतं ओलम्पिकक्रीडां न विस्मरिष्यन्ति अस्मिन् काले बहवः क्रीडकाः अस्मान् रोमाञ्चकारीणि स्पर्धाः दत्तवन्तः, येन आत्मायाः बप्तिस्मा अपि अभवत् - ओलम्पिक-भावना अल्पे काले एव गहना ठोसरूपेण च आसीत् |.
ओलम्पिकक्रीडायाः मुख्यक्षणाः सर्वदा सुवर्णरजतयोः स्पर्धा एव दृश्यन्ते । यदा जनाः वार्तासूचीं उद्घाटयन्ति तदा सुवर्णं रजतं च योजयति इति सुसमाचारस्य प्रचण्डा संख्या तथा च ताराक्रीडकानां प्रदर्शनं प्रायः सर्वान् शॉट्-आकर्षयति
परन्तु ओलम्पिक "हारिणां" समूहः अपि अस्ति ये ओलम्पिकस्य कृते अपि सर्वं दत्तवन्तः । यावान् ते स्वस्य यौवनं दत्तवन्तः, अथवा ते केवलं वैकल्पिकक्रीडकाः आसन्, तेषां जीवने एतादृशस्य महत्त्वपूर्णस्य घटनायाः प्रायः कोऽपि अभिलेखः नास्ति प्रादुर्भूतं, लेशं विना अन्तर्धानं जातम्।
अधुना केचन माध्यमाः एतादृशानां क्रीडकानां समूहे केन्द्रीकृताः सन्ति : ३५ वर्षीयः चीनदेशीयः महिला पोलवॉल्टरः ली लिङ्गः ओलम्पिकक्रीडायाः उद्घाटनात् केवलं त्रयः दिवसाः पूर्वं प्रशिक्षणकाले स्वस्य हैम्स्ट्रिंग् टेण्डन् तनावग्रस्तः अभवत्, अतः २८- ओलम्पिकतः निवृत्तः भवितुम् अभवत् वर्षीयः चीनीयः महिला पोलवॉल्टरः ली लिङ्गः पुरुषाणां जिमनास्ट् सन वेई पेरिस ओलम्पिकस्य उद्घाटनात् पूर्वदिने चोटकारणात् चीनदेशं प्रत्यागतवान्; horse लेडी चिन्;
↑२०२३ तमे वर्षे हाङ्गझौ एशियाईक्रीडायां ट्रैक-एण्ड्-फील्ड्-क्रीडायाः महिलानां पोल-वॉल्ट्-अन्तिम-क्रीडायां ली-लिंग् । दृश्य चीनतः चित्राणि
तेषां क्रीडासमर्पणस्य सारांशं कतिपयेषु शब्देषु कर्तुं कठिनम्। ते क्षेत्रे दृश्यमानानां क्रीडकानां अपेक्षया न्यूनाः न सन्ति, यथा ली लिङ्गः, यः २३ वर्षाणि यावत् पोल्-वॉल्टिङ्ग्-क्रीडायाः अभ्यासं कुर्वती अस्ति तथापि तस्याः दुर्भाग्यं सर्वदा अस्ति, ओलम्पिक-क्रीडायां सा अद्यापि दुर्बलं प्रदर्शनं कृतवती अस्ति यावत् सा ३५ वर्षीयः न भवति तावत् कर्तुम् इच्छति Give it a shot. वस्तुतः उपरि उक्तयुगेभ्यः जनाः अपि द्रष्टुं शक्नुवन्ति यत् तेषां ओलम्पिकस्वप्नाः अस्मिन् ओलम्पिकक्रीडायां स्थगितुं शक्नुवन्ति ।
एषा स्पर्धाक्रीडायाः क्रूरता। ओलम्पिकक्रीडा केवलं चतुर्वर्षेषु एकवारं भवति, क्रीडकानां स्वर्णयुगं च अधिकं लघु भवति एकदा ते त्रिंशत् वर्षाणि प्राप्नुवन्ति तदा तेषां नाम "दिग्गजः" इति भवति । तेषां उच्चलक्ष्याणि आसन्, परन्तु अन्ते ते पश्चात्तापं कृतवन्तः ।
परन्तु एते ओलम्पिक "हारिणः" अपि द्रष्टुं अर्हन्ति ।100 वर्षाणाम् अधिककालस्य इतिहासं गत्वा विश्वस्य अरबौ दर्शकानां कृते लाइव् प्रसारितं ओलम्पिकक्रीडा केवलं विश्वस्य शीर्षस्थक्रीडकानां मध्ये "देवयुद्धं" न दर्शयति ते तस्य विषये अपि कथां कथयन्ति every ordinary person
यदि भवान् सम्यक् चिन्तयति तर्हि ओलम्पिकक्रीडायां एते "विफलाः" अस्माकं बहुसंख्यकस्य सदृशाः एव सन्ति - अवश्यं, सामान्यजनानाम् ओलम्पिकस्य द्वारं ठोकितुं अवसरः न भविष्यति, परन्तु तेषु प्रयासेषु खेदः त्यक्तः, तथा स्वप्नाः अन्ते समाप्ताः भविष्यन्ति It’s just a narrative track of a dream, more in line with our ordinary life.
किं ओलम्पिकक्रीडा अस्मान् स्वस्य चिन्तनस्य अवसरं न ददाति ? स्वप्नानां अर्थः न केवलं साक्षात्कारस्य क्षणे एव विद्यते, स्वप्नाः भवतः पुरतः उच्चैः लम्बन्ते, अविश्वासं प्रेरयन्ति, दृढविश्वासं प्रवर्तयन्ति, जीवनस्य स्थूलतां विस्तारयन्ति, जीवने च उतार-चढावस्य महाकाव्यकथां योजयन्ति इति अर्थः । यथा फ्रांसीसी लेखकस्य स्टेन्धाल् इत्यस्य एपिटाफ् "जीवितः, प्रियः, लिखितवान्" यदि जीवने कतिपयानि रङ्गिणः भूतकालाः सन्ति तर्हि तत् पर्याप्तं उज्ज्वलं भविष्यति।
यथा यथा पेरिस-ओलम्पिक-क्रीडायाः समाप्तिः भवति तथा तथा वयं एतेषु "हारिषु" ध्यानं दद्मः, यत् न केवलं एतेषां आश्चर्यजनक-क्रीडकानां कृते श्रद्धांजलिः, अपितु क्रीडा-भावनायाः मूल-कोरस्य पुनः दृष्टिः अपि अस्ति |.. क्रीडाः गारण्टीं न ददति यत् सर्वेषां अर्हं सम्मानं प्राप्स्यति, परन्तु तया आनयति स्वेदः अश्रुपातः, हृदयस्पन्दनं, स्पन्दनं च वास्तविकं भवति, सम्भवतः च सर्वाधिकं भारपूर्णं भवति - सदैव कतिचन क्षणाः सन्ति ये जीवनेन स्पृष्टाः भवन्ति, एतत् इति क्रीडायाः अपूरणीयमूल्यं भवति, यत् हृदयस्पर्शी अपि च आश्चर्यजनकं भवति ।
रेड स्टार न्यूज विशेष टिप्पणीकार यी झी
सम्पादक वांग यिन्ताओ
रेड स्टार टिप्पणी प्रस्तुतीकरण ईमेल: [email protected]
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया