समाचारं

२०२४ विश्वबुद्धिमान् तथा सम्बद्धवाहनसम्मेलनम् : शीर्षदश सफलताप्रवृत्तयः प्रारब्धाः भविष्यन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
२०२४ विश्वबुद्धिमान् तथा सम्बद्धवाहनसम्मेलनम् : शीर्षदश सफलताप्रवृत्तयः प्रारब्धाः भविष्यन्ति
आर्थिकसूचना दैनिकस्य संवाददाता लियू युलोङ्गः बीजिंगतः वृत्तान्तं दत्तवान्
अद्यैव २०२४ तमस्य वर्षस्य विश्वबुद्धिमत्-सम्बद्धवाहनसम्मेलनस्य प्रेस-सम्मेलनेन संवाददातारः ज्ञातवन्तः यत् उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः, परिवहन-मन्त्रालयः, बीजिंग-नगरीय-जनसर्वकारः च संयुक्तरूपेण अक्टोबर्-मासे २०२४ तमे वर्षे विश्वबुद्धिमत्-सम्बद्ध-वाहन-सम्मेलनस्य आतिथ्यं करिष्यन्ति |.
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य उपकरण-उद्योग-विकास-केन्द्रस्य निदेशकः विश्व-बुद्धिमान्-संबद्ध-वाहन-सम्मेलन-आयोजक-समितेः महासचिवः च क्यू गुओचुन् इत्यनेन परिचयः कृतः यत् २०२४ तमे वर्षे विश्वबुद्धिमत्-सम्बद्ध-वाहन-सम्मेलने "स्मार्टरूपेण सहकार्यं कृत्वा उन्नतिं कर्तुं" योजना अस्ति in the future - sharing new opportunities for the development of intelligent and connected vehicles" विषयरूपेण वैश्विकसर्वकारं, उद्यमं, उद्योगसंसाधनं च संयोजयितुं, सर्वेषां पक्षानां संसाधनं बुद्धिं च एकत्र आनयितुं, जागरूकतां वर्धयितुं, सहमतिः निर्मातुं, प्रचारयितुं च अस्य उद्देश्यम् अस्ति बुद्धिमान् सम्बद्धवाहनानां तथा तत्सम्बद्धानां उद्योगानां गहनं एकीकरणं, तथा च पारक्षेत्रीय-उद्योग-पार-सहकारि-विकासं प्राप्तुं।
क्यू गुओचुन् इत्यनेन उक्तं यत् उपर्युक्तलक्ष्याणां प्राप्त्यर्थं अत्याधुनिकप्रौद्योगिकीसंशोधनस्य दृष्ट्या नीतीनां मानकानां च परस्परसम्बन्धस्य परस्परं मान्यतायाः च दृष्ट्या प्राप्तव्यम् तथा च उद्योग-पार-आदान-प्रदानस्य सुदृढीकरणस्य आधारेण औद्योगिक-शृङ्खला-निर्माणं च नेटवर्क-आँकडा-सुरक्षा-सुनिश्चितीकरणस्य आधारेण, अस्माभिः सक्रियरूपेण बन्द-पाश-परिपक्व-व्यापार-प्रतिरूपस्य अभ्यासः, अन्वेषणं, निर्माणं च कर्तव्यम्।
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य प्रथम-उपकरण-उद्योग-विभागस्य वाहन-विकास-विभागस्य निदेशकः मा चुनशेङ्गः परिचयं दत्तवान् यत् विश्व-बुद्धिमान्-संबद्ध-वाहन-सम्मेलनं मम देशस्य प्रथमं राष्ट्रिय-स्तरीयं बुद्धिमान्-संबद्ध-वाहन-व्यावसायिक-सम्मेलनं राज्यपरिषद्-द्वारा अनुमोदितम् अस्ति | .2018 तः निरन्तरं सफलतया आयोजितम् अस्ति षष्ठं सत्रम्। अन्तिमेषु वर्षेषु विश्वस्य प्रमुखाः वाहनदेशाः क्षेत्राणि च बुद्धिमान् सम्बद्धं वाहन-उद्योगं विन्यस्तं कृतवन्तः यथा रणनीतिक-नियोजनं, नियमाः, नीतयः च इत्यादीनां विविध-उपायानां माध्यमेन तेषां परिनियोजनं त्वरितम् अभवत्, निवेशः च वर्धितः, भविष्ये अस्मिन् प्रमुखे क्षेत्रे वर्चस्वं स्थापयितुं प्रयत्नः कृतः पूर्णवैश्विकप्रतिस्पर्धायाः अत्यन्तं मुक्तसहकार्यस्य च सन्दर्भे बुद्धिमान् सम्बद्धानां वाहनानां औद्योगिकीकरणस्य त्वरिततायै शासनव्यवस्थानवीनीकरणं, औद्योगिकपारिस्थितिकीविज्ञानस्य निर्माणं, पायलट् प्रदर्शन अन्वेषणं, सुरक्षाजोखिमान् च संयुक्तरूपेण प्रवर्धयितुं विश्वस्य देशेषु गहनविनिमयस्य सहकार्यस्य च आवश्यकता वर्तते उद्योगेन निवारणं नियन्त्रणं च विषयाः। विश्वबुद्धिमान् सम्बद्धवाहनसम्मेलनं सर्वेषां पक्षेषु संचारस्य सहकार्यस्य च मञ्चः अस्ति ।
मा चुनशेङ्ग इत्यनेन परिचयः कृतः यत् २०२४ तमे वर्षे विश्वबुद्धिमान् सम्बद्धवाहनसम्मेलनस्य आयोजनं उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन, परिवहनमन्त्रालयेन, बीजिंगनगरीयजनसर्वकारेण च संयुक्तरूपेण क्रियते, एतत् नीतिपरिवेक्षणे, प्रौद्योगिकीसंशोधनविकासे च वैश्विकअनुभवं पूर्णतया साझां करिष्यति, उद्योगसंवर्धनम्, प्रदर्शनानुप्रयोगाः इत्यादयः वाहन-उद्योगस्य परिवर्तनं विकासं च प्रवर्धयन्तु तथा च विश्व-अर्थव्यवस्थायाः निरन्तरवृद्धिं प्रवर्धयन्ति।
क्यू गुओचुन् इत्यनेन परिचयः कृतः यत् अस्मिन् सम्मेलने "3+3+6+N" रूपरेखासंरचना अस्ति, यत्र 3 पूर्णसमागमाः, 3 विशेषक्रियाकलापाः, 6 विषयशिखरसम्मेलनानि, एन समवर्तीपार्श्वघटनानि च अन्तरक्रियाशीलक्रियाकलापाः च सन्ति
क्यू गुओचुन् इत्यनेन परिचयः कृतः यत् २०२४ तमे वर्षे विश्वबुद्धिमत्संबद्धवाहनसम्मेलने “त्रीणि प्रमुखाणि मुख्यविषयाणि” प्रकाशितानि भविष्यन्ति:
प्रथमं प्रथमवारं बुद्धिमान् सम्बद्धकारानाम् उपरि विश्वस्य शीर्षदश भङ्गाः, शीर्षप्रवृत्तयः च मुक्ताः । सम्मेलने प्रथमवारं बुद्धिमान् सम्बद्धानां वाहन-उद्योगस्य शीर्ष-दश-विकास-सफलतानां, शीर्ष-दश-भविष्यस्य प्रौद्योगिकी-प्रवृत्तीनां च अनावरणं भविष्यति, विगत-दश-वर्षेषु उपलब्धीनां पूर्णतया सारांशः भविष्यति, उद्योगे प्रौद्योगिकी-नवीनीकरणस्य औद्योगिक-उन्नयनस्य च दिशायाः नेतृत्वं भविष्यति | .
द्वितीयं प्रथमवारं वर्षे पूर्णे विशेषक्रियाणां श्रृङ्खला सङ्गृहीता भवति । सम्मेलनं वार्षिक-राष्ट्रीय-कार्यक्रमानाम् एकां श्रृङ्खलां अभिनवरूपेण योजनां करोति, केन्द्रीय-स्थानीय-सरकारयोः, सर्वकारस्य उद्यमानाञ्च, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च मध्ये बहुपक्षीय-सम्बन्धं सुदृढं करोति, तथा च सुनिश्चित्य बहु-चैनल-एकीकृत-माध्यम-मञ्चानां माध्यमेन उद्योग-विकास-परिणामानां प्रदर्शनं निरन्तरं करोति | सम्मेलनस्य प्रभावः वर्षभरि भवति इति।
तृतीयम्, बहुपरिदृश्यबुद्धिमान् चालनकार्यं व्यापकरूपेण प्रदर्शयन्तु। सम्मेलने बहु-ब्राण्ड्-बहुस्तरीय-बुद्धिमान्-संबद्ध-कार-प्रदर्शनानि स्थापितानि भविष्यन्ति, सुविधाजनक-आरक्षण-सेवाः प्रदास्यन्ति, अतिथयः नगरीय-मार्गेषु उच्च-स्तरीय-सहायक-वाहनचालन-कार्यं, V2X हरित-तरङ्ग-गति-मार्गदर्शनं, तथा च स्वचालितपार्किङ्गं स्वायत्तं वाहनचालनकार्निवलं अपि करिष्यति तथा च औद्योगिकपर्यटनक्रियाकलापाः मम देशस्य बुद्धिमान् सम्बद्धानां च वाहन-उद्योगस्य उपलब्धीनां व्यापकरूपेण प्रदर्शनं करिष्यन्ति |.
बीजिंग स्वायत्तवाहनकार्यालयस्य कार्यकारी उपनिदेशकः जू होङ्ग्वेइ इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे सम्मेलनं यिझुआङ्ग बीजिंग बेइरेन् यिचुआङ्ग सम्मेलने प्रदर्शनीकेन्द्रे च भविष्यति प्रदर्शनीभवनं बीजिंगस्य यिझुआङ्गस्य मूलक्षेत्रे स्थितम् अस्ति, यत्र एकः... 30,000 वर्गमीटर् प्रत्येकस्य आन्तरिकं बहिः च क्षेत्रं सम्मेलनस्य समये व्यावसायिकमञ्चान्, वास्तविकजीवनस्य दृश्यसंयोजनानि, स्थिरप्रदर्शनानि च बुद्धिमान् सम्बद्धवाहनानां क्षेत्रे प्रौद्योगिकी उपलब्धयः, अभिनवप्रयोगाः, औद्योगिकपारिस्थितिकीनिर्माणं च व्यापकरूपेण प्रदर्शयिष्यन्ति।
जू होङ्ग्वेई इत्यनेन उक्तं यत् सम्मेलनमञ्चान्, प्रदर्शनीन्, समर्थनक्रियाकलापाः अन्यरूपाणि च एकीकृत्य व्यापककार्यक्रमरूपेण एतत् सम्मेलनं राष्ट्रव्यापिरूपेण वैश्विकरूपेण अपि बुद्धिमान् सम्बद्धवाहनानां क्षेत्रे बीजिंगस्य दृश्यतां प्रभावं च वर्धयितुं साहाय्यं करिष्यति, तथा च प्रदर्शनस्य नेतृत्वप्रभावस्य च निर्माणं करिष्यति। तस्मिन् एव काले वैश्विकबुद्धिमान् सम्बद्धवाहनप्रौद्योगिक्याः विकासं प्रचारं च प्रवर्धयितुं बुद्धिमान् सम्बद्धानां च समृद्धिं प्रगतिं च प्रवर्धयितुं उद्योगविशेषज्ञाः उद्यमाः च अस्मिन् विश्वबुद्धिमत्संबद्धवाहनसम्मेलने ध्यानं दातुं भागं ग्रहीतुं च निश्छलतया आमन्त्रिताः सन्ति वाहन उद्योग।
स्रोतः आर्थिक सूचना दैनिक
प्रतिवेदन/प्रतिक्रिया