समाचारं

चीनस्य ४०तमं स्वर्णपदकं ! ली वेन्वेन् इत्यनेन स्वस्य उपाधिः सफलतया रक्षिता, ततः सा मधुररूपेण कैमरे प्रति स्वस्य प्रेम्णः अभिव्यक्तिं कृतवती, स्वस्य प्रशिक्षकं उत्थापितवती, "कर्तव्यतः बहिः" इति उद्घोषयति स्म ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायां महिलानां ८१ किलोग्रामतः अपि च ततः परं भारउत्थापनप्रतियोगितायां चीनदेशस्य क्रीडकः ली वेन्वेन् स्पर्धां कृत्वा अन्ततः १३६ किलोग्रामस्य स्नैच्, १७३ किलोग्रामस्य क्लीन् एण्ड् जर्क इत्यनेन च कुलम् ३०९ किलोग्रामं कृत्वा स्वर्णपदकं प्राप्तवान् , सफलतया स्वस्य उपाधिं रक्षति स्म ।

अन्तिमं चालनं त्यक्त्वा ली वेन्वेन् तस्य स्थाने स्वस्य प्रशिक्षकं उत्थाप्य प्रेक्षकान् धन्यवादं दत्त्वा "कार्यतः बहिः अस्ति! कार्यात् बहिः अस्ति" इति हर्षेण उद्घोषयन् धावितवती!

चॅम्पियनशिपं जित्वा ली वेन्वेन् इत्यनेन कॅमेरे मधुरतया स्वप्रेम प्रकटिता ।अहं विश्रामगृहे रोदनं कर्तुं न शक्तवान्।

अस्मिन् वर्षे भारउत्थापनविश्वकपक्रीडायां ली वेन्वेन् द्वितीयस्थानात् २९ किलोग्रामपर्यन्तं स्कोरेन चॅम्पियनशिपं प्राप्तवान् । सम्प्रति महिलास्पर्धासु ८१ किलोग्रामात् अधिकं भारोत्थानस्य अभिलेखः ली वेन्वेन् इत्यस्य अस्ति ।

[स्रोतः जिउपाई न्यूज, सीसीटीवी न्यूज, मिगु स्पोर्ट्स् इत्यादयः]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया