2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे प्रथमार्धे बीजिंग-नगरेण निवासिनः मूलभूत-आवश्यकतानां, भोजनस्य, आवासस्य, परिवहनस्य च अनुकूलनं कृत्वा नगर-विकासस्य गुणवत्तायां व्यापकरूपेण सुधारः कृतः, "सुधारस्य विकीर्णनं, नियमनं, प्रवर्धनं च" इति विशेषकार्याणि उत्कृष्टानि परिणामानि प्राप्तवन्तः अद्यैव बीजिंगनगरविकाससुधारआयोगेन प्रकाशिताः आँकडा: दर्शयन्ति यत् वर्षस्य प्रथमार्धे बीजिंगस्य मध्यनगरीयक्षेत्रे नूतननिर्माणस्य माध्यमेन १४,००० नवीनपार्किङ्गस्थानानि योजितानि तथा च स्तब्धसाझेदारी, सम्पूर्णे ३०० वृद्धानां परिचर्याभोजनसहायताबिन्दुनाम् निर्माणं सम्पन्नम् वर्षे, तथा ५५ चतुर्थांश-निमेषस्य सुविधाजनक-जीवनक्षेत्राणि निर्मितवान् ।
चिकित्सालयानाम् विद्यालयानां च विन्यासः निरन्तरं अनुकूलितः भवति
वर्षस्य प्रथमार्धे बीजिंग-राज्येन गैर-पूञ्जी-कार्यस्य उपशमनस्य अवसरं दृढतया गृहीतम्, प्रभावीरूपेण ८६ सामान्यनिर्माण-उद्यमानां आवंटनं, सुधारणं च कृतम्, तथा च ६ रसद-आधारानाम्, ४ प्रथम-स्तरीय-थोक-बाजाराणां योजना, निर्माणं, नवीनीकरणं, उन्नयनं च त्वरितम् अभवत् कृषिउत्पादानाम् कृते, सहितं बीजिंग ताजा कृषिउत्पादसञ्चारकेन्द्रं सफलतया बलिकिआओ कृषिउत्पाद थोकबाजारस्य थोककार्यं स्वीकृतवान्, तथा च 1,024 व्यापारिणः सुचारुतया स्थानान्तरिताः, संचालनं च निरन्तरं कृतवन्तः
चिकित्सा-स्वास्थ्य-संसाधनानाम् विन्यासः निरन्तरं अनुकूलितः अस्ति, तथा च मैत्री-अस्पतालस्य शुन्यी-परिसरः चिकित्सायाः कृते उद्घाटितः अस्ति; वर्षस्य समाप्तेः पूर्वं प्रयोगे स्थापनस्य अपेक्षा अस्ति बालचिकित्सालये टोङ्गझौ परिसरः, बीजिंगस्वास्थ्यव्यावसायिकमहाविद्यालयस्य नूतनपरिसरः, रोगनियन्त्रणस्य नगरपालिकाकेन्द्रस्य स्थानान्तरणम् इत्यादीनां परियोजनानां सम्बद्धम् अस्ति तथा निवारणं त्वरितं भवति।
अधिकउच्चगुणवत्तायुक्तानां मूलभूतशिक्षासंसाधनानाम् बाह्यनियोजनं प्रवर्धयितुं हुआङ्गचेन्गेन् प्राथमिकविद्यालयस्य डाक्सिङ्ग ज़िहोङ्गमेन् शाखा अस्मिन् वर्षे सम्पन्नस्य अपेक्षा अस्ति; ;
कोरक्षेत्रे घनत्वस्य गुणवत्तायाश्च न्यूनीकरणं निरन्तरं प्रवर्तयन्तु, तथा च बैटा मन्दिर इत्यादिषु प्रमुखक्षेत्रेषु १३०० गृहेषु अनुप्रयोग-आधारितं समर्पणं सम्पूर्णं कुर्वन्तु, यत् प्रभावीरूपेण प्राचीनराजधानीशैल्याः पुनर्स्थापनं तथा च गुणवत्तायाः सुधारं प्रवर्धयति जीवनपर्यावरणं १४ आवाससम्पत्त्याः नवीनीकरणं सुधारणं च सम्पन्नं करोति, तथा च बीजिंगजन्टिङ्गनगरे विदेशीयचाइनीजनाइट्पार्कं होटलं पुरातनस्य पुनर्स्थापनस्य पद्धतिं स्वीकुर्वति तथा च मूलविदेशीयचाइनीजहोटेलस्य ऐतिहासिकवास्तुशैलीं धारयति
सुविधाजनकजीवनसुविधाः निर्मायताम्
जनानां कृते आत्मविश्वासेन भोजनं कर्तुं आरामेन शॉपिङ् कर्तुं च अनुमतिं दातुं बीजिंग-नगरेण वर्षस्य प्रथमार्धे ३०० वृद्धानां परिचर्या-स्थानकानां निर्माणं सम्पन्नम् अभवत्, मध्यनगरे ५१ योग्य-वृद्ध-परिचर्या-स्थानकानि परिणमयित्वा सामुदायिक-भोजनागार-रूपेण उन्नयनं कृतवन्तः ये शक्नुवन्ति बाजार आधारेण संचालितं भवेत् Xizhimen व्यापारिकमण्डलं, Huairou नवीनं नगरम् व्यापारिकमण्डलं, Pinggu Wandefu व्यापारमण्डलम् इत्यादिभिः स्वस्य नवीनीकरणं उन्नयनं च त्वरितम् अस्ति, तथा च 15 मिनिट् मध्ये 55 सुविधाजनकजीवनजिल्हेषु निर्मितम्, येन द्वारे एव सब्जीबाजारः, वीथिकायां सुपरमार्केट्, सुगमगामिने चौराहे उद्यानं च ।
जीवनस्य वातावरणे प्रभावीरूपेण सुधारं कर्तुं डोङ्गचेङ्ग वाङ्गतान् आवासनवीनीकरणपरियोजनायाः १३०० तः अधिकाः निवासिनः स्थानान्तरिताः सन्ति सामुदायिकक्रियाकलापकेन्द्राणां, सामग्रीभण्डारस्य इत्यादीनां निर्माणं सुविधासुविधाः।
परिवहनस्य विषये बहु ध्यानं आकृष्टम् अस्ति । पुरातनकारखानानां अकुशलभवनानां च नवीनीकरणेन, खण्डानां नवीकरणेन च मिलित्वा मध्यनगरे नूतननिर्माणद्वारा, स्तब्धसाझेदारीद्वारा च १४,००० नवीनपार्किङ्गस्थानानि योजिताः सन्ति "Beijing Static Traffic Shared Parking" WeChat एप्लेट् ऑनलाइन अस्ति, येन निवासिनः साझापार्किङ्गसेवानां कृते ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति । हैडियनमण्डलस्य चुआङ्ग्ये रोड् तथा टोङ्गझौ मण्डलस्य ताइहु वेस्ट् रोड् इत्यनेन हरितीकरणं पुनः रोपणं च मार्गमरम्मतं च इत्यादीनि व्यापकसुधाराः सम्पन्नाः, येन अधिकसुलभयात्रायाः सह नगरीयस्थानानि निर्मिताः, नागरिकानां कृते अधिकं सुखदं वातावरणं च निर्मितम् अस्ति
नगरस्य हरितमूलस्य सुदृढीकरणम्
वर्षस्य प्रथमार्धे बीजिंग-नगरेण कुलम् १०.९५ मिलियन-वर्गमीटर्-परिमितं अवैधनिर्माणं नियन्त्रितम्, ७८७ हेक्टेर्-भूमिः रिक्तं च कृतम्; १६१ कीलखण्डाः ।
प्रमुखस्थानकक्षेत्राणां परिष्कृतप्रबन्धनसेवाक्षमतासु निरन्तरं सुधारः कृतः अस्ति, बीजिंगस्थानकेन "भित्तानां निष्कासनं पारदर्शिता च" प्राप्ता, चौकमध्ये ४ पुलिससुविधाः अनुकूलिताः एकीकृताः च, तथा च ४,०२७ वर्गमीटर् वर्गाकारभूमिः पुनः पक्की कृता अस्ति तथा च बीजिंग-स्थानकस्य भव्य-नव-रूपस्य अनावरणं कृतम् अस्ति
नगरस्य हरित-आधारं निरन्तरं सुदृढं कुर्वन्तु । ध्वंसनेन विध्वंसनेन च रिक्तं २१४.७६ हेक्टेर् भूमिं २१४.७६ हेक्टेर् भूमिं हरितं कर्तुं प्रयुक्ता, तथा च ५०६.८१ हेक्टेर् भूमिः हरितजालेन आच्छादिता यस्याः एकवर्षे अन्तः उपयोगस्य योजना नासीत्, "हरितभूमिः द्रष्टुं अनावृता बीजिंग-कलाकेन्द्रस्य उत्तरदिशि "हरितवर्णीयं द्रष्टुं अनवृतम्" आसीत्
शासनप्रकारस्य गलीनां नगराणां च "कठिनसुविधानां" "मृदुशासनस्य" क्षमतासु सुधारं कर्तुं समन्विताः प्रयत्नाः ४४५ वार्षिकशासनकार्यस्य समग्रप्रगतिः ५९.३% यावत् अभवत्, येषु ५९ कठिनाः विषयाः सम्पन्नाः सन्ति power supply renovation of Fangshan Qinfu Home Community समस्यायाः समाधानं भवति।
बीजिंगनगरविकाससुधारआयोगस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् वर्षस्य उत्तरार्धे ते अविचलतया अराजधानीकार्यं निवारयिष्यन्ति, मेगासिटीशासनव्यवस्थायाः आधुनिकीकरणस्य शासनक्षमतायाश्च प्रवर्धनं निरन्तरं करिष्यन्ति, जीवनस्य सशक्ततया सुधारं करिष्यन्ति पर्यावरणं, तथा च नगरस्य गुणवत्तां व्यापकरूपेण वर्धयति। (झाङ्ग जिंगहुआ) ९.
(गुआंगमिंग दैनिक) २.