समाचारं

अयं बालिकासमूहः असामान्यः अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एमेई-सम्प्रदायस्य महिला-कुङ्ग-फू-समूहः अन्तर्जाल-माध्यमेन लोकप्रियः अभवत् ततः पूर्वं ते सफलतया मण्डलात् बहिः कृतवन्तः आसन् । २९ एप्रिल दिनाङ्के एमेई मार्शल आर्ट्स् हेरिटेज सम्मेलने पदार्पणात् आरभ्य एषः समूहः जनदृष्टौ प्रविष्टः, सीसीटीवी-प्रदर्शनेषु प्रकटितः, बहुषु सामाजिकमञ्चेषु ध्यानं च निरन्तरं प्राप्तवान्
सम्प्रति पारम्परिकसंस्कृतेः पुनरुत्थानम् एकः प्रवृत्तिः अभवत् । नृत्य "ताङ्ग महल रात्रि भोज" यत् तांगवंशस्य संस्कृतिं पुनर्स्थापयति अभिनव Yue ओपेरा "न्यू Longmen Inn", टीवी श्रृङ्खला "Menghualu" नवीन चीनी सुरुचिपूर्ण कलात्मक अवधारणा चीनी सौन्दर्य कार्टुन "चीनी कथा" यावत्। , "Hanfu craze" तः " "नवीन चीनीशैली" परिधानपर्यन्तम् । साहित्यिक-कलाकृतयः वा दैनन्दिनजीवनं वा, पारम्परिकसांस्कृतिकतत्त्वेभ्यः एकः प्रचलनशीलः वर्णः दत्तः अस्ति यस्य साधः कठिनः अस्ति । एतादृशानां कृतीनां, निर्मातृणां च नित्यं लोकप्रियता पारम्परिकसंस्कृतेः एव अद्वितीय-आकर्षणात् अविभाज्यम् अस्ति, एतत् गहनं भावनात्मकं प्रतिध्वनिं प्रेरयितुं शक्नोति, जनानां परिचय-परिचयं, अनुसरणं च प्रवर्धयितुं शक्नोति
एमेई-सम्प्रदायस्य महिलानां कुङ्गफू-समूहः सर्वत्र अन्तर्जाल-माध्यमेन लोकप्रियः इति अनेके कारणानि सन्ति । प्रथमं प्रदर्शिताः उत्तमाः युद्धकलाः प्रमुखः कारकः अस्ति । दीर्घकालं यावत् कठिनं च प्रशिक्षणं कृत्वा ते एमेई कुङ्ग फू इत्यस्य सारं पूर्णतया प्रदर्शितवन्तः। प्रत्येकं चालनं बलं मृदुतां च संयोजयति, शक्तिविस्फोटः, ललितमुद्रा च, जनाः कुङ्गफू इत्यस्य आकर्षणं, आघातं च अनुभवन्ति । प्रदर्शनकाले तेषां गतिः सटीकः तीक्ष्णः च आसीत्, येन जनाः प्राचीनकाले शूरस्त्रीन् पश्यन्तः इव अनुभूयन्ते स्म । उत्तमः तकनीकीस्तरः पारम्परिकयुद्धकलानां तेषां उत्तराधिकारं दृढतां च प्रतिबिम्बयति, अपि च प्रेक्षकाणां कृते एमेई कुङ्गफू इत्यस्य अधिकाधिकं सहजं गहनं च अवगमनं प्रशंसा च भवति
द्वितीयं सदस्यानां प्रतिबिम्बं स्वभावं च बहु बिन्दून् योजयति। तेषां दृढमुद्राः, दृढमुखाः, नेत्रेषु विश्वासः, एकाग्रता च भवति । विस्तृतं एमेई युद्धकलावेषं धारयन् रहस्यमयं प्राचीनं च आकर्षणं योजयति। एतत् आधुनिकसमाजस्य मृदुस्त्रीणां सामान्यप्रतिबिम्बस्य तीक्ष्णविपरीतम् अस्ति, यत्र स्त्रियाः वीरस्य, शक्तिशालिनः च पक्षः दर्शितः अस्ति । कठिनक्रिया-आव्हानानां सम्मुखे ते कदापि न भ्रमितवन्तः, तेषां दृढ-धैर्यं च प्रशंसनीयम् । बहवः दर्शकाः स्वस्य प्रदर्शनं दृष्ट्वा एतेन भावनायाः प्रेरणाम् अवाप्तवन्तः इति व्यक्तवन्तः ।
तृतीयम्, सामाजिकमाध्यमानां, ऑनलाइन-मञ्चानां च संचारशक्तेः लाभं प्राप्नुवन्तु। ते डौयिन्, वेइबो इत्यादिषु मञ्चेषु द्रष्टुं शक्यन्ते । नवीनसञ्चारलक्षणानाम् प्रतिक्रियारूपेण एमेई महिलानां कुङ्गफू-दलेन पारम्परिकसंस्कृतेः बहवः नवीनव्याख्याः कृताः सन्ति ते पारम्परिकं एमेई कुङ्गफू इत्यस्य कलात्मकव्यञ्जनस्य आधुनिकरूपैः सह संयोजनं कुर्वन्ति पारम्परिककुङ्गफू इत्यस्य मूलतत्त्वानि धारयितुं आधारेण ते स्वस्य प्रवाहितप्रदर्शनानि अधिकं संक्रामकानि आकर्षकाणि च कर्तुं सङ्गीतं, नृत्यं च समावेशयन्ति, येन प्रेक्षकाणां कृते महत् उत्साहः भवति .एकः नूतनः दृश्यश्रव्यः अनुभवः। अपि च, अस्य शूटिंग्-सम्पादन-तकनीकाः उत्तमाः सन्ति, ये एमेई-कुङ्ग-फू-इत्यस्य सारं विवरणं च सटीकरूपेण गृह्णन्ति, यत् न केवलं एमेई-कुङ्ग-फू-इत्यस्य अद्वितीयं आकर्षणं धारयति, अपितु एमेई-कुङ्ग-फू-इत्यस्य नूतनं जीवनशक्तिं अपि ददाति
अन्तर्जालयुगे पारम्परिकसंस्कृतेः उत्तराधिकारं प्राप्तुं न केवलं सांस्कृतिकार्थानां पालनम् आवश्यकम्, अपितु सांस्कृतिकनवीनीकरणं कर्तुं अन्तर्जालसञ्चारस्य लक्षणानाम् अपि समावेशः आवश्यकः अस्य असामान्यस्य बालिकासमूहस्य लोकप्रियता अधिकान् सांस्कृतिकविरासतां स्मरणं करोति यत् कथात्मकपद्धतीनां नवीनतां प्राप्तुं तेषां कृतीनां आकर्षणं वर्धयितुं प्रेक्षकाणां ध्यानं च आकर्षयितुं मीडिया एकीकरणस्य संयोजनं करणीयम्। अतः अपि महत्त्वपूर्णं यत् सांस्कृतिक उत्तराधिकारिणां पारम्परिकसंस्कृतेः आन्तरिकमूल्यं दार्शनिकचिन्तनं च गहनतया अन्वेष्टुं, पारम्परिकसंस्कृतेः मूलमूल्यं पालनं कर्तुं, जनानां आध्यात्मिकसांस्कृतिकानां आवश्यकतानां पूर्तये च आवश्यकता वर्तते। (लोकप्रियसमाचारस्य संवाददाता तियान केक्सिन् तथा प्रशिक्षुः लियू मियाओजिया)
प्रतिवेदन/प्रतिक्रिया