समाचारं

"दशदिनान्तरे पदकानि क्षीणानि भविष्यन्ति" इति पेरिस् ओलम्पिक-आयोजकसमित्या प्रतिक्रिया दत्ता यत् क्षतिग्रस्तपदकानि प्रतिस्थाप्यन्ते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे पेरिस्-ओलम्पिक-आयोजक-समित्या उक्तं यत् अस्मिन् ओलम्पिक-क्रीडायां पदकानां लेपन-छिलनम् इत्यादीनां गुणवत्ता-विषयाणां विषये "यदि पदकानां क्षतिः भवति तर्हि क्रीडकाः प्रतिस्थापनपदकानि प्राप्नुयुः" इति
पेरिस-ओलम्पिक-आयोजक-समित्या १० तमे स्थानीयसमये एकं वक्तव्यं प्रकाशितम्, यत् "सामाजिकमाध्यमेषु अवलोकितवती यत् एकस्य क्रीडकस्य पदकं पुरस्कृतस्य कतिपयेषु दिनेषु अनन्तरं क्षतिग्रस्तं जातम्" इति यत् पदकनिर्माणस्य गुणवत्ताप्रबन्धनस्य च उत्तरदायी अस्ति "वयं सम्बन्धितक्रीडकदेशानां ओलम्पिकसमित्या सह निकटतया कार्यं करिष्यामः यत् पदकानां मूल्याङ्कनं करिष्यामः तथा च परिस्थितयः क्षतिकारणानि च अवगच्छामः।
▲अमेरिकनस्केटबोर्डर-क्रीडकाः अवदन् यत् तेषां कृते प्राप्तं कांस्यपदकं जङ्गमयुक्तं कृष्णवर्णीयं च आसीत् ।
अमेरिकनः स्केटबोर्डरः निया ह्यूस्टन् ८ दिनाङ्के एकं भिडियो प्रकाशितवती यत् कांस्यपदकं प्राप्तस्य केवलं दशदिनानन्तरं पदकस्य स्थितिः अतीव दुर्बलः अभवत्, तस्य पृष्ठभागः जडः, जङ्गमयुक्तः, कृष्णवर्णीयः च दृश्यते इति
ह्यूस्टन् इत्यनेन प्लेटिंग् छिलितं पृष्ठं च रूक्षं कृत्वा भिडियोमध्ये पदकं दर्शितम्, तथा च उक्तं यत् "गुणवत्ता निश्चितरूपेण यथा अपेक्षितं तथा उत्तमं न अनुभूयते। (पृष्ठभागः) रूक्षः दृश्यते, अग्रे अपि। (प्लेटिंग्) अस्ति starting to peel off...ओलम्पिकपदकानि, भवन्तः गुणवत्तायां किञ्चित् सुधारं कर्तुं प्रवृत्ताः भवेयुः।”
सः अन्यस्मिन् पोस्ट् मध्ये अपि अवदत् यत् "पदकानि युद्धात् पुनः आगतानि इव दृश्यन्ते। पदकानां गुणवत्तायां सुधारः करणीयः।"
अस्य पेरिस् ओलम्पिकस्य पदकानां डिजाइनं फ्रांसदेशस्य विलासितावस्तूनाम् विशालकायस्य एलवीएमएच्-समूहस्य विलासिता-आभूषण-ब्राण्ड्-चौमेट्-इत्यनेन निर्मितम् अस्ति, पेरिस्-टकसालस्य च निर्मितम् अस्ति रजतपदकं विहाय अन्ये पदकानि सुवर्णलेपनेन अलङ्कृतानि सन्ति ।
विश्लेषणानुसारं प्रत्येकस्मिन् ओलम्पिकक्रीडायां पदकानां विशिष्टरचना भिन्ना भवति । अस्मिन् ओलम्पिकक्रीडायां स्वर्णपदकानि वस्तुतः मुख्यतया रजतस्य भवन्ति, तस्य उपरि सुवर्णस्य स्तरः लेपितः भवति । कांस्यपदकानि प्रायः ताम्र-जस्ता-टीनयोः मिश्रणेन निर्मिताः भवन्ति, यत् कांस्यम् इति प्रसिद्धम् अस्ति । यदि कांस्यं न रक्षितं भवति तर्हि वायुतले प्राणवायुना सह मिलित्वा जडं पटिना निर्मास्यति, यत् ह्यूस्टन्-पदकस्य क्षतिं व्याख्यास्यति । कांस्यस्य क्षयस्य गतिः मिश्रधातुस्थधातुनां अनुपातस्य उपरि निर्भरं भवति, सस्ताः धातुः सामान्यतया प्रक्रियां त्वरयति ।
"इदं भवितुमर्हति यत् पटीना-स्तरः विकृतः अभवत्" इति भारतीयः शिल्पी नीरजगुप्तः वदति "यथा आर्द्रतायाः संपर्कात् जंगः भवितुम् अर्हति । तथापि सस्तानां धातुनां उपयोगेन मिश्रधातुः प्रक्रियां त्वरयति स्वाभाविकी प्रक्रिया या निवारयितुं न शक्यते। तस्य मते कांस्यपदकस्य रक्षणस्य एकमात्रं मार्गं मिश्रधातुस्य गुणवत्तायाः शुद्धतायाः च विषये ध्यानं दत्तव्यम् ।
२०१६ तमे वर्षे रियो डी जनेरियो ओलम्पिकक्रीडायां पदकस्य गुणवत्तायाः विषयाः अपि उत्पन्नाः । रियो ओलम्पिकक्रीडायां प्राप्ताः १३० तः अधिकाः पदकाः जङ्गमयुक्ताः अथवा कृष्णबिन्दवः आसन् इति कारणेन आयोजकानाम् कृते प्रत्यागताः इति कथ्यते।
रियो ओलम्पिक आयोजकसमितेः प्रवक्ता मारिओ आन्द्राडा तदा अवदत् यत् "अस्माभिः पदकस्य ६%-७% आवरणस्य समस्याः दृष्टाः। सर्वाधिकं सामान्यसमस्या अस्ति यत् पृष्ठीयरङ्गस्तरः अनुचितनियन्त्रणस्य कारणेन छिलति इति दृश्यते। , the. , the क्षतिग्रस्तक्षेत्रेषु जङ्गमम् अथवा कृष्णवर्णं भवति । "रियो ओलम्पिकस्य रजतपदकानि कांस्यपदकानि ३०% पुनःप्रयुक्तसामग्रीभिः निर्मिताः सन्ति ।
रेड स्टार न्यूजस्य संवाददाता डेङ्ग शुयी
सम्पादक यांग जुए मुख्य सम्पादक डेंग झाओगुआंग
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया