समाचारं

पेरिस्-नगरे ओलम्पिकक्रीडकाः परिश्रमं कुर्वन्ति, परन्तु गृहनगरस्य स्वादः सर्वदा तेषां मनसि एव भवति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायां चीनदेशस्य क्रीडकाः सर्वं कृतवन्तः । पेरिस्-नगरस्य बहवः क्रीडकानां कृते तेषां गृहनगरे भोजनं न केवलं रस-आनन्दः, अपितु आध्यात्मिक-आरामः अपि भवति । अतः गृहात् दूरं स्थित्वा अपि ते स्वदेशस्य रसं सर्वदा त्यजन्ति । बहवः क्रीडकाः साक्षात्कारेषु उक्तवन्तः यत् ते गृहनगरस्य स्वादं त्यजन्ति यत् ते अधिकं त्यजन्ति, तेषां मातापितरौ च तेषां कृते पूर्वमेव तत् सज्जीकृतवन्तौ क्रीडकाः किं खादितुम् इच्छन्ति इति अवलोकयामः ।

स्त्रीगीतं रजतपदकं प्राप्नोति! चेङ्गडुनगरस्य ये जियाओ इति बालिका एतावत् उत्तमं प्रदर्शनं कृतवती यत् तस्याः परिवारः "अहं भवतः उष्णघटं खादितुम् आगमनं प्रतीक्षिष्यामि" इति उद्घोषितवान् ।

"धारयतु, धारयतु, एतत् कन्दुकं एतावत् महत्त्वपूर्णम् अस्ति, पुनः गोलकीपरः ये जियाओ अस्ति!" समयः प्रातःकाले एव समाप्तः भवति । चीनदेशस्य महिलानां हॉकीदलः नियमितसमये शक्तिशालिना डच्-दलेन सह १:१ इति क्रमेण बद्धः अभवत् तथा च मेलनं बद्ध्वा चीनीयहॉकी-ओलम्पिक-इतिहासस्य सर्वोत्तमः परिणामः ।

ये जियाओ इत्यस्य माता लाङ्ग चेङ्गफेङ्ग् स्वस्य उत्साहं गोपयितुं न शक्तवती - "अन्तिम-क्रीडायां वयं विश्वस्य शीर्ष-दलस्य नेदरलैण्ड्-देशस्य सम्मुखीभूय नियमितसमये १:१ इति स्कोरं कर्तुं समर्थाः अभवम । चीनीय-बालिकानां प्रदर्शनं पूर्वमेव उत्कृष्टम् आसीत् ये जियाओ तथा दलस्य सदस्याः समर्थाः अभवन् अस्माकं सम्पूर्णं परिवारं ओलम्पिकरजतपदकं प्राप्तुं तस्याः विषये अतीव प्रसन्नः गर्वितः च अस्ति!" सा अपि अवदत् यत् यदा ये जियाओ गृहम् आगच्छति तदा "सा यत् इच्छति तत् खादितुम् अर्हति!" तस्याः पुत्री चयनं कर्तुं शक्नोति उष्णघटात्, कटुकात्, बारबेक्यूतः च।

गुइझोउ बालिका वू यू मुक्केबाजीयां स्वर्णपदकं प्राप्तवती तस्याः माता उद्घोषयति स्म यत् पुनः आगत्य यथा इच्छति तथा कुक्कुटं, बकं, हंसं च खादतु!

अगस्त-मासस्य १० दिनाङ्के प्रातःकाले बीजिंग-समये गुइझोउ-नगरस्य गाइडिंग्-नगरस्य बालिका वु यू-इत्येतत् सर्वं मार्गं गत्वा अन्ततः तुर्की-देशस्य काकिरोग्लु-इत्येतत् ३:० इति स्कोरेन पराजितवती, महिलानां ५० किलोग्राम-मुक्केबाजी-विजेता च पेरिस्-ओलम्पिक-क्रीडायां विजयं प्राप्तवती .चीनदेशस्य ३३तमं स्वर्णपदकं! ग्रामजनाः अवदन् यत् प्रतिस्पर्धात्मकं क्रीडाप्रशिक्षणं अतीव कठिनम् अस्ति यत् ओलम्पिक-अन्तिम-पर्यन्तं गन्तुं क्षमता पूर्णतया तस्याः दृढसङ्घर्षस्य, निरन्तर-अनुसरणस्य च परिणामः अस्ति। वु यु इत्यस्य माता यदा स्वपुत्र्याः प्रशिक्षणस्य कष्टानि चिन्तितवती, स्वयमेव परिश्रमं कुर्वती बालिका कथं लघुपर्वतग्रामात् अन्तर्राष्ट्रीयमञ्चं प्रति मार्गं कृतवती इति चिन्तयित्वा अतीव भावविह्वलता अभवत् सा उत्साहेन अवदत्- मम कन्या देशस्य कृते स्वर्णपदकानि प्राप्य महता सम्मानेन गृहं प्रत्यागतवती, सा यत् इच्छति तत् कुक्कुटं, बकं, हंसं च खादितवती।

"राज्ञी" गृहं प्रत्यागतवती अस्ति! झोउ याकिन् इत्यस्य पिता : सः ब्रेज्ड् गोमांसम्, स्थानीयं बेकन् च सज्जीकृतवान् यत् तस्य पुत्री खादितुम् इच्छति ।

पेरिस-ओलम्पिक-क्रीडायाः महिला-जिम्नास्टिक-बैलेन्स-बीम्-अन्तिम-क्रीडायां हुनान्-नगरस्य हेङ्गयाङ्ग-नगरस्य हुनान्-बालिकायाः ​​झोउ-याकिन्-इत्यनेन सर्वविध-सशक्त-प्रतिद्वन्द्वीनां अवहेलना कृता, अन्ते च १४.१००-अङ्कैः स्पर्धायां रजतपदकं प्राप्तम् अगस्तमासस्य ९ दिनाङ्के सायं झोउ याकिन् इत्यस्य विमानं चाङ्गशानगरम् आगतं । झोउ याकिन् इत्यस्य पिता झोउ शुयन् स्वपुत्रीं प्राप्य अवदत् यत्, "याकिन् पेरिस् ओलम्पिकक्रीडायां अतीव कठिनं स्पर्धां कृतवती। अस्मिन् समये सा विश्रामार्थं गृहं गता विमानं च विलम्बितम्। तत् वस्तुतः कठिनम् आसीत्। अहं तां वक्तुं इच्छामि, मम्मा, पितामहः, परिवारश्च ।

नेटिजनैः "शुष्कतण्डुलभ्राता" इति नाम्ना प्रसिद्धः शेङ्ग लिहाओ चॅम्पियनशिपं जित्वा सर्वाधिकं ब्रेज्ड् शूकरमांसम् खादितुम् इच्छति स्म ।

शेङ्ग लिहाओ, यस्य सामाजिकमञ्चस्य उपनाम "Just relying on rice" इति कारणेन नेटिजनैः "Ganfan Brother" इति उपनाम कृतः, सः क्रीडायाः अनन्तरं साक्षात्कारे अवदत् यत् सः क्रीडायाः समये समायोजनं कुर्वन् आसीत्, तस्मात् सः अधिकतया गृहे एव ब्रेज्ड् शूकरमांसम् खादितुम् इच्छति चॅम्पियनशिपं जित्वा । नेटिजनः - इदम् एतावत् प्रियम्, अवश्यमेव व्यवस्थापनं करणीयम्!

ओलम्पिकविजेता जू शिक्सियाओ "गृहनगरस्य स्वादं" त्यजति: सा गृहं गत्वा सर्वाणि स्वादिष्टानि भोजनानि खादितुम् इच्छति!

अगस्तमासस्य ९ दिनाङ्के जियाङ्गक्सी इत्यस्य प्रथमं स्वर्णपदकं! शाङ्गराओ-नगरस्य बालिका जू शिक्सियाओ तथा सङ्गणकस्य सहचरः सुन् मेङ्ग्या च स्वस्य ५०० मीटर् डबल-रोइंग-उपाधिं सफलतया रक्षितवन्तौ! तस्मिन् एव काले ओलम्पिकक्रीडायां सर्वोत्तमपरिणामस्य नूतनः अभिलेखः स्थापितः! चॅम्पियनशिपं जित्वा जू शिक्सियाओ स्वस्य गृहनगरस्य एकेन संवाददात्रेण सह साक्षात्कारे अवदत् यत्, “अहं गृहं गत्वा सर्वाणि शाङ्गराओ स्वादिष्टानि खादितुम् इच्छामि!”

गंसु तीक्ष्णशूटरः गृहं प्रत्यागच्छति,गृहनगरस्य स्वादस्य एतत् कटोरा अहं सर्वाधिकं स्मरामि!

अगस्तमासस्य ४ दिनाङ्के १६:०० वादने स्वदेशस्य कृते पेरिस्-ओलम्पिक-क्रीडायाः स्पर्धां कृतवती गान्सु-क्रीडिका ली ज़ुए विजयस्य आनन्देन "गृहं गता" । विमानात् अवतीर्य ली ज़ुए तत् गोमांसस्य नूडल्स् खादितवती यत् सा आकांक्षति स्म, "अहं वास्तवमेव गृहं बहु स्मरामि स्म" इति ।

नेटिजनाः क्रमेण सन्देशान् त्यक्तवन्तः

"ली ज़ुए, गृहे स्वागतम्"।

"त्वं गंसुजनानाम् अभिमानः"।

"कटिबन्धे यत् उदग्रं भवति तत् क्रीडकस्य पदकम्"।

"सम्मानस्य पृष्ठतः दृढता परिश्रमः च अस्ति"।

……

जिमु न्यूज व्यापक सीसीटीवी समाचार, चेंगडु वाणिज्यिक दैनिक रेड स्टार न्यूज, बीजिंग युवा दैनिक, जिओक्सियांग मॉर्निंग न्यूज, शांग्राव दैनिक, द पेपर

(स्रोतः जिमु न्यूज व्यापक)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया