समाचारं

शुभसमाचारः ! फुजियान् क्षियाङ्ग किझाङ्गः ओलम्पिकक्रीडायाः चॅम्पियनशिपं जित्वा!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त-मासस्य ११ दिनाङ्के प्रातःकाले बीजिंग-समये पेरिस्-नगरे आयोजितस्य ३३ तमे ग्रीष्मकालीन-ओलम्पिकस्य ताइक्वाण्डो-मिश्रित-दल-प्रदर्शन-प्रतियोगितायाः समये,फूजियान् प्रान्तस्य लोङ्ग्यान्-नगरस्य लिआन्चेङ्ग्-नगरस्य एकः एथलीट् क्षियाङ्ग-किझाङ्ग्सः स्वसहयोगिभिः सह मिलित्वा उज्बेकिस्तान-ताइक्वाण्डो-दलं पराजय्य अस्मिन् स्पर्धायां चॅम्पियनशिपं प्राप्तुं वीरतया युद्धं कृतवान् ।ओलम्पिक-ताइक्वाण्डो-क्रीडायाः सर्वोच्चमञ्चे स्थितः प्रथमः फूजियन्-क्रीडकः अभवत् ।, नूतनयुगे पश्चिमे फुजियान्-देशस्य क्रीडकानां दृढसङ्घर्षं शौर्यं च पूर्णतया प्रदर्शितवान्!

प्रतियोगितायाः कालखण्डे चीनीयदलः प्रथमक्रीडायां अस्थायीरूपेण पृष्ठतः आसीत् द्वितीयक्रीडायाः उत्तरार्धे लोङ्ग्यान्-नगरस्य क्रीडकः क्षियाङ्ग-किझाङ्गः प्रतिद्वन्द्वस्य आक्रमणस्य उत्सुकतां जप्तवान्, स्वस्य लाभाय पूर्णं क्रीडां दत्तवान्, कठिनतया युद्धं कर्तुं साहसं कृतवान्, तथा च बहिः आगत्य निकटं स्कोरं कृतवान् स्कोरं उद्घाटितवान् अन्ते च चीनीयदलः ३४:२४ इति स्कोरेन चॅम्पियनशिपं प्राप्तवान् ।
ताइक्वाण्डो मिश्रितदलस्य आयोजनं एकः उदयमानः प्रतिस्पर्धात्मकः कार्यक्रमः अस्ति यस्य प्रचारः ताइक्वाण्डो-क्षेत्रे अन्तिमेषु वर्षेषु कृतः अस्ति in Dakar.2028 तमस्य वर्षस्य आयोजनं भवितुं आवेदनं कृतवान् अस्ति।

क्षियांग किझांग

२००४ तमे वर्षे लोङ्ग्यान्-नगरस्य लिआन्चेङ्ग-नगरे जन्म

२०१५ तमस्य वर्षस्य फरवरीमासे लियान्चेङ्ग् काउण्टी बालक्रीडाविद्यालये प्रवेशं प्राप्तवान् (प्रशिक्षकः: याओ जियान्चुआन्)

२०१७ तमस्य वर्षस्य जनवरीमासे लोङ्ग्यान् क्रीडाविद्यालये प्रवेशं कृतवान् (प्रशिक्षकः वाङ्ग चोङ्गमिङ्ग्)

२०१७ तमस्य वर्षस्य सितम्बरमासे सः फुजियान् प्रान्तीययुवाक्रीडाविद्यालयस्य ताइक्वाण्डो-दले (प्रशिक्षकः: याओ जियान्चुआन्) चयनितः ।

नवम्बर २०१७ तमे वर्षे फुजियान् प्रान्तीयक्रीडादलस्य ताइक्वाण्डो-दले चयनितः (प्रशिक्षकः : चेङ्ग हुइरु)

२०२१ तमस्य वर्षस्य दिसम्बरमासे बीजिंग-क्रीडाविश्वविद्यालयस्य ताइक्वाण्डो-दलस्य कृते चयनितः (प्रशिक्षकः : चे क्षिङ्गाङ्गः)

२०२२ तमस्य वर्षस्य जनवरीमासे राष्ट्रिय-ताइक्वाण्डो-दले चयनितः (प्रशिक्षकः : गुआन् जियान्मिन्)

अन्तर्राष्ट्रीयप्रतियोगिताः : १.

२०२३ विश्वताइक्वाण्डोसङ्घस्य डच् ओपन पुरुषस्य ७४ किलोग्रामस्य तृतीयस्थानं

२०२३ विश्वताइक्वाण्डो दल विश्वकप चॅम्पियनशिप मिश्रदल प्रथम स्थान

घरेलुपरिणामः : १.

२०२२ राष्ट्रिय ताइक्वाण्डो चॅम्पियनशिप फाइनल पुरुष ७४ किलो द्वितीय स्थान

२०२२ राष्ट्रिय ताइक्वाण्डो चॅम्पियनशिप श्रृङ्खला पुरुष ७४ किलो कुल अंक प्रथम स्थान

२०२३ राष्ट्रियताइक्वाण्डो चॅम्पियनशिप फाइनल पुरुष ७४ किलो तृतीय स्थान

२०२४ राष्ट्रियताइक्वाण्डो प्रतियोगिता प्रथमविराम पुरुष ७४ किलोग्राम प्रथम स्थान

पुनः एकवारं क्षियाङ्ग किझाङ्ग इत्यस्य चॅम्पियनशिपं जित्वा अभिनन्दनं कुर्मः

देशस्य कृते वैभवं जित्वा फुजियन् कृते वैभवं च!

स्रोतः- लोङ्ग्यान् स्पोर्ट्स्

प्रतिवेदन/प्रतिक्रिया