समाचारं

१९९० तमे दशके जन्म प्राप्य बैंकप्रोग्रामरः हुआङ्ग ज़ुमेई पेरिस् ओलम्पिकस्य सामूहिकमैराथन्-दौडस्य महिलाविजेता अभवत्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआङ्ग ज़ुमेई एफिल-गोपुरेण सह फोटो गृह्णाति

अगस्तमासस्य ११ दिनाङ्के बीजिंगसमये प्रातः ३ वादने २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायाः सामूहिकमैराथन् आधिकारिकतया आरब्धा ।

ज़ियामेन् अन्तर्राष्ट्रीयबैङ्कस्य "फोक्सवैगनमैराथनस्य प्रथमा भगिनी" हुआङ्ग ज़ुमेई इत्यनेन पटले पदानि स्थापयित्वा महिलानां मध्ये प्रथमस्थानस्य प्रभावशाली परिणामः प्राप्तः

ओलम्पिकक्रीडायाः इतिहासे प्रथमवारं सामूहिकमैराथन्-दौडस्य स्थापना कृता अस्ति यत् एषः पटलः मुख्यदौडस्य समानः अस्ति १२० चीनीधावकानां अपेक्षया अधिकम् । हुआङ्ग ज़ुमेई २ घण्टा, ४१ निमेष, ०३ सेकेण्ड् च यावत् दौडं समाप्तवती, द्वितीयार्धे १ घण्टा, २१ निमेष, २५ सेकेण्ड् च यावत् समयः अभवत्, सा प्रथमा महिला प्रतियोगी अभवत् अन्तिमरेखा ।

उल्लेखनीयं यत् गु ऐलिंग् अपि अस्मिन् दौडस्य भागं गृहीतवती अन्तिमः समाप्तिसमयः ३ घण्टाः २४ निमेषाः ३६ सेकेण्ड् च आसीत् ।

अधुना एव महिलानां मध्ये प्रथमं स्थानं प्राप्तवती हुआङ्ग ज़्यूमेई दक्षिणपूर्वविश्वविद्यालयात् कम्प्यूटरविज्ञानस्य विषये स्नातकपदवीं प्राप्तवती सा ज़ियामेन् अन्तर्राष्ट्रीयबैङ्कस्य प्रौद्योगिकीविकासविभागे प्रोग्रामरः वित्तीयव्यावसायिका च अस्ति!

हुआङ्ग ज़्यूमेई ज़ियामेन् अन्तर्राष्ट्रीयबैङ्कस्य प्रौद्योगिकीविकासविभागे प्रोग्रामरः अस्ति

दिने कार्यक्रमान् लिखन्, अवकाशसमये धावनस्य अभ्यासं कृत्वा, सप्ताहान्ते मैराथन-दौड-क्रीडायां भागं गृह्णन्ती च हुआङ्ग ज़ुमेई स्वस्य सामान्यकार्यस्य जीवनस्य च स्थितिः प्रतियोगिरूपेण सहभागितायाः च मध्ये आगत्य आगत्य स्विच करोति

सा स्वकर्मणा प्रयुक्तवती यत् सामान्यजनाः यावत् स्वप्नाः, धैर्यं च सन्ति तावत् चमत्कारं सृजितुं शक्नुवन्ति इति ।

अस्याः साहसिकायाः ​​आर्थिकमहिलायाः वयं सर्वे पसन्दं कुर्मः अभिनन्दनं च कुर्मः!

(स्रोतः चीनबैङ्किंग् तथा बीमा समाचारः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया