समाचारं

शियान युन्शी : "प्रेम" कृते धावन्तः ७७७ दम्पतयः।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर सेकिज़ेन यू

संवाददाता ज़ौ जिंगेन चेन गुओडोंग

"२०२४ तमस्य वर्षस्य युन्क्सी तियानहे लव् रन इदानीं आरभ्यते!", अगस्तमासस्य ११ दिनाङ्के प्रातः ७ वादने, मुख्यरेफरी-आदेशेन, हुबेई-प्रान्तस्य युन्क्सी-मण्डलस्य संस्कृति-क्रीडा-केन्द्रात् ७७७ युग्मानां प्रतियोगिनां आरम्भः अभवत् .अस्तु, मिलित्वा प्रेम्णः, दृढतायाः च विषये दीर्घदूरस्य रोमान्टिकयात्रायाः आरम्भं कुर्मः ।

विजयी दम्पती (पत्रकारस्य जू जुनस्य)

तियानहे प्रेम दीर्घदूरस्य धावनप्रतियोगिता "Qixi महोत्सवसंस्कृतेः" रचनात्मकरूपान्तरणस्य प्रचारार्थं Yunxi काउण्टी कृते एकः महत्त्वपूर्णः वाहकः अस्ति, यत्र गोपालस्य बुनकरस्य च बालिकायाः ​​निष्ठावान् प्रेम्णि दृढतां दृढतां च मूर्तरूपं दत्तम् अस्ति "युन्क्सीनगरे स्वर्गे पृथिव्यां च Qixi महोत्सवः" इति विषयेण सह, एषा प्रतियोगिता युन्क्सीनगरे स्थानीयब्राण्ड्-इवेण्ट्-निर्माणार्थं, जनसामान्यस्य सांस्कृतिकजीवनं समृद्धं कर्तुं, क्रीडायाः, संस्कृतिस्य च एकीकृतविकासस्य प्रवर्धनार्थं "इवेण्ट्+" मॉडलस्य उपयोगं करोति युन्क्सीनगरे पर्यटनम्।

"शियाननगरस्य अन्तः प्रतियोगिनां अतिरिक्तं गुइझोउ, वुहान, यिचाङ्ग इत्यादीनां स्थानानां बहवः प्रतियोगिनः अपि सन्ति ये अस्मिन् स्पर्धायां भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः रेफरी झाङ्ग सोङ्गझेन् इत्यनेन उक्तं यत् अस्मिन् तियानहे लव् दीर्घदूरदौडस्य प्रतियोगिनः सन्ति सर्वं जनसामान्यं प्रति उद्घाटितम् अस्ति।भर्ती दम्पतीसमूहे जनसमूहे च विभक्तम् अस्ति। तेषु दम्पतीसमूहे प्रतियोगिनः हस्तं गृहीत्वा एकस्मिन् समये समाप्तिसमयचटाईं पारयितुं अर्हन्ति, यस्य अर्थः अस्ति यत् परस्परं समर्थनं प्रोत्साहयितुं च एषा अद्वितीयप्रतियोगिताव्यवस्था उत्तमं सांस्कृतिकं आकर्षणं निर्मितवती अस्ति।

इयं दौडः १० किलोमीटर् दीर्घा अस्ति, यस्य अर्थः अस्ति "सर्वथा परिपूर्णः" इति पटलः मुख्यतया सांस्कृतिकक्रीडाकेन्द्रात् आरभ्य किक्सी एवेन्यू, इन्द्रधनुषसेतुः, तियान'आन् इत्यत्र गच्छति एवेन्यू, प्रार्थना सेतुः, किआनिउ एवेन्यू इत्यादिषु स्थानेषु, अन्ते च सांस्कृतिकं क्रीडाकेन्द्रं प्रति आगच्छति । पटलस्य पार्श्वे न केवलं सुन्दराणि प्राकृतिकानि दृश्यानि सन्ति, अपितु चीनीयवैलेण्टाइन-दिवसस्य समृद्धाः सांस्कृतिकतत्त्वानि अपि सन्ति, येन प्रतिभागिनः क्रीडायाः मजां आनन्दयन्तः "तिआन्हे लव्" इत्यस्य रोमान्टिक-वातावरणं गभीरं अनुभवितुं शक्नुवन्ति चीनीय-वैलेन्टाइन-दिवसस्य एवेन्यू-इत्यस्य उभयतः सर्वविध-प्रेम-सन्देशैः पूरितम् अस्ति, येषु प्रत्येकं प्रतियोगिनां प्रेम-सेतु-अन्तर्गतं आशीर्वादं च वहति, स्फुरद्-तिआन्हे-जलं प्रेम्णः कृते प्रत्येकस्य दम्पत्योः अग्रे गमनस्य प्रतिबिम्बं करोति काल्पनिकतायाः, उष्णतायाः च परिपूर्णः समग्रः क्रीडा।

"प्रेम" इति नाम्ना पूर्वस्य "भाग्यस्य" नवीकरणं कुर्वन्तु । यिचाङ्गतः लिस्ट् तस्य पत्नी च पुनः दम्पतीसमूहे प्रथमं स्थानं प्राप्तवन्तौ, तिआन्हे लव् दीर्घदूरधावनस्य क्रमशः द्वौ चॅम्पियनशिपौ प्राप्तवन्तौ "युन्क्सी-नगरस्य रोमान्टिक-नगरे न केवलं अस्माकं प्रेमस्य स्मृतयः सन्ति, अपितु एतादृशेन प्रकारेण परस्परं सुखद-क्षणानाम् अभिलेखनं कर्तुं शक्यते, यत् अतीव दुर्लभम् अस्ति।" उत्साहीजनाः तियानहे लव् दीर्घदूरदौडस्य विषये ध्यानं निरन्तरं दास्यन्ति, आगामिवर्षे च भागं ग्रहीतुं योजनां कुर्वन्ति। तस्मिन् एव काले दम्पतीसमूहे द्वितीयतृतीयस्थानं प्राप्तौ क्रमशः ली दा, पेङ्ग जुआन्, तथा च सार्वजनिकसमूहे पुरुषाणां महिलानां च विजेतारः चेन् रेन्काङ्गः, पानलिली च आसन्

"प्रेम" इत्यस्य कृते द्वौ घण्टां यावत् धावित्वा सर्वे ७७७ धावकयुगलानि अन्तिमरेखां लङ्घितवन्तः, २०२४ तमे वर्षे तियान्हे लव् दीर्घदूरदौडस्य सफलसमाप्तिः अभवत् वर्षेषु युन्क्सी-मण्डलं संस्कृति-पर्यटनयोः एकीकरणाय, चीनीय-वैलेण्टाइन-दिवसस्य सांस्कृतिक-"मञ्चस्य" माध्यमेन पर्यटन-वातावरणस्य उन्नयनार्थं च क्रीडायाः पर्यटनस्य च एकीकृत-विकासाय च क्रमेण "राष्ट्रीय" इति उपाधिं प्राप्तवान् पारिस्थितिकसभ्यता निर्माणप्रदर्शनक्षेत्रम्" तथा "पर्यटनविकासक्षमतायुक्ताः चीनस्य शीर्ष १०० काउण्टीकाउण्टी" "चीनस्य सर्वाधिक आकर्षकसांस्कृतिकपर्यटनमण्डलम्" इत्यादीनां शीर्षकैः युन्क्सी-नगरस्य प्रतिष्ठा प्रभावश्च वर्धितः

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया