समाचारं

न्यूनातिन्यूनं २९०० तः आरभ्य! दक्षिणकोरियादेशस्य अनेकेषु समुद्रतटेषु जेलिफिश-दंशः बहुधा भवति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालीनपर्यटनस्य चरमऋतौ दक्षिणकोरियादेशस्य अनेकेषु समुद्रतटेषु जेलिफिश-दंशः बहुधा भवति । आँकडानुसारं दक्षिणकोरियादेशे अस्मिन् ग्रीष्मकाले प्रायः २९०० जेलीफिश-दंष्ट्राः ज्ञाताः, परन्तु वास्तविकसङ्ख्या तस्मात् अपि अधिका भवितुम् अर्हति ।
दक्षिणकोरियादेशस्य "JoongAng Daily" इति पत्रिकायाः ​​७ दिनाङ्के दक्षिणकोरियादेशस्य महासागरमत्स्यपालनमन्त्रालयस्य आँकडानां उद्धरणं दत्तं यत् अस्मिन् मासे चतुर्थे दिने दक्षिणकोरियादेशे अस्मिन् ग्रीष्मकाले जेलीफिश-दंशस्य प्रायः २,९०० सूचनाः प्राप्ताः इति विचार्य दंशितस्य अनन्तरं प्रासंगिकाधिकारिभ्यः सूचनां न दास्यति इति विभागः ज्ञापयति, अतः अनुमानं भवति यत् एतादृशानां घटनानां वास्तविकसंख्या आँकडानां अपेक्षया अधिका अस्ति।
विशेषतः दक्षिणकोरियादेशस्य दक्षिणबन्दरगाहनगरे बुसाननगरे सर्वाधिकं जेलीफिशदंशः अभवत् । नगरसर्वकारस्य आँकडानुसारं ५ दिनाङ्कपर्यन्तं नगरस्य ७ समुद्रतटेषु ६ समुद्रतटेषु जेलीफिश-दंशः ज्ञातः आसीत्, यत्र कुलम् ९४७ प्रकरणाः अभवन् एतेषु षट् समुद्रतटेषु हाएउण्डे समुद्रतटे सर्वाधिकं जेलीफिश-दंष्ट्राः अभवन्, यत्र ३२८ प्रकरणाः अभवन् ।
चतुर्थदिनपर्यन्तं जेजुद्वीपे अस्मिन् ग्रीष्मकाले ३४६ जेलीफिश-दंशः ज्ञातः, यत् गत-ग्रीष्म-ऋतौ ९२-घटनानां अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति;
विशेषज्ञाः विश्लेषयन्ति यत् अस्मिन् ग्रीष्मकाले दक्षिणकोरियादेशस्य तटस्य समीपे जेलीफिश-मत्स्यस्य उदयः वैश्विकतापः, समुद्रजलस्य यूट्रोफिकेशनं, समुद्रे भ्रमन्तः मानवनिर्मितवस्तूनाम् वृद्धिः च इत्यादीनां कारणैः सम्बद्धः भवितुम् अर्हति, येषु जेलीफिश-मत्स्यानां कृते "स्थानानि" प्राप्यन्ते जाति।
कोरियादेशस्य तटे जेलिफिशस्य द्वौ सामान्यौ प्रकारौ स्तः, यथा युद्धपुरुषः जेलिफिशः, एचिजेन् जेलिफिशः च । तेषु युद्धपुरुषस्य जेलीफिशस्य छत्रशरीरस्य व्यासः प्रायः विंशतित्रिंशत् सेन्टिमीटर् भवति, एचिजेन् जेलीफिशस्य छत्रशरीरस्य व्यासः तुल्यकालिकरूपेण न्यूनः भवति, तुल्यकालिकरूपेण विषाक्तः च भवति
(यांगचेंग शाम समाचार·यांग्चेंग पाई व्यापक सिन्हुआ समाचार एजेन्सी)
प्रतिवेदन/प्रतिक्रिया