समाचारं

"याङ्ग" इत्यनेन सह अधिकाः जनाः सन्ति वा ? WHO चेतयति, विशेषज्ञाः स्मारयन्ति →

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्वास्थ्यसङ्गठनेन अद्यैव चेतावनी दत्ता यत् पेरिस-ओलम्पिक-क्रीडायाः समये न्यूनातिन्यूनम् ४० क्रीडकाः नूतन-कोरोना-वायरस-आदि-श्वसन-रोग-रोगजनकाः संक्रमिताः अभवन्, अन्तर्राष्ट्रीय-समुदायेन ग्रीष्म-ऋतौ नूतन-कोरोना-संक्रमणानां असामान्य-वृद्धेः विषये ध्यानं दातव्यं, सर्वाधिकं च अनुशंसनीयम् जोखिमग्रस्तसमूहानां नूतनकोरोनावायरसस्य टीकाकरणं करणीयम्।
अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये WHO इत्यस्य महामारी-महामारी-तत्परता-निवारणविभागस्य कार्यवाहकनिदेशिका मारिया वैन केर्खोव् इत्यनेन जिनेवानगरे पत्रकारसम्मेलने चेतावनी दत्ता यत् ८० तः अधिकानां देशानाम् आँकडानां द्वारेण ज्ञातं यत् जनाः नूतनेन कोरोनावायरसेन संक्रमिताः जनाः The number of people मुख्यरोगजनकेन गम्भीरतीव्रश्वसनसिण्ड्रोमकोरोनावायरसः २ (SARS-CoV-2) इत्यनेन संक्रमितः अद्यतनकाले निरन्तरं वर्धमानः अस्ति।
WHO सर्वकारेभ्यः आह्वानं करोति यत् ते आपत्कालीनसज्जतां सुदृढां कुर्वन्तु, अत्यन्तं जोखिमग्रस्तानां समूहानां कृते कोविड्-19, इन्फ्लूएन्जा-टीकाभिः च टीकाकरणं कुर्वन्तु।
"याङ्ग" इत्यनेन सह अधिकाः जनाः सन्ति वा ?
अधुना सामाजिकमञ्चेषु
शाङ्घाईनगरे बहवः नेटिजनाः वदन्ति यत् ते “पुनः याङ्गी” इति ।
केषुचित् ज्वरः, कासः, शरीरवेदना इत्यादयः लक्षणानि भवन्ति
अनेके सूत्राः चेतयन्ति यत् पुनः नूतनाः कोरोना-संक्रमणाः वर्धन्ते
अतः, वर्तमाननिरीक्षणदत्तांशः कीदृशः अस्ति ?
जुलैमासे देशे सर्वत्र सेंटिनेल्-चिकित्सालयाः
इन्फ्लूएन्जा-सदृशेषु प्रकरणेषु नव-कोरोना-वायरसस्य सकारात्मक-दरः
निरन्तरं उदयं कुर्वन्तु
८ अगस्त
चीनीयरोगनियन्त्रणनिवारणकेन्द्रेण प्रकाशितम्
२०२४ जुलै १ तः ३१ जुलै पर्यन्त
नवीन कोरोना संक्रमण की राष्ट्रीय स्थिति
↓↓↓
गम्भीरप्रकरणानाम् संख्यायां महती वृद्धिः न अभवत्
१ जुलैतः ३१ जुलैपर्यन्तं ३१ प्रान्तेषु (स्वायत्तक्षेत्रेषु, प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थनगरपालिकाः) तथा च झिन्जियाङ्ग-उत्पादन-कोरेण २०३ नवीनगम्भीरप्रकरणाः २ मृत्योः (नवकोरोनावायरससंक्रमणकारणात् श्वसनविफलतायाः ० मृत्योः सहितम्, तत्र... नवकोरोनासंक्रमणेन सह मिलित्वा अन्तर्निहितरोगाणां २ मृत्योः)।
फरवरी (उदयमानः चरणः) मार्चमासेषु च ३५८ तथा ५८८ नूतनानां गम्भीरसंक्रमणानां तुलने महामारीयाः वर्धमानपदे जुलैमासे नूतनानां गम्भीरप्रकरणानाम् संख्या २०३ आसीत्, तथा च गम्भीरसंक्रमणानां संख्यायां महती वृद्धिः नासीत्
इन्फ्लूएन्जा-सदृशाः प्रकरणाः
कोविड-19 सकारात्मकता दर वृद्धि
१ जुलैतः ३१ जुलैपर्यन्तं ३१ प्रान्तेषु (स्वायत्तक्षेत्रेषु, नगरपालिकासु) ज्वरचिकित्सालयानाम् (चिकित्सालयानां) संख्या तथा च झिन्जियाङ्ग-उत्पादन-निर्माण-कोरस्य संख्या १ जुलै-दिनाङ्के १२५,००० तः ३१ जुलै-दिनाङ्के ९२,००० यावत् किञ्चित् न्यूनीभूता
२०२४ तमस्य वर्षस्य २७ तमे सप्ताहे (जुलाई-मासस्य १ दिनाङ्कात् ७ जुलैपर्यन्तं) यावत् राष्ट्रव्यापीषु सेंटिनल-अस्पतालेषु बहिःरोगीषु (आपातकालीन) चिकित्सालयस्य भ्रमणस्य इन्फ्लूएन्जा-सदृशानां प्रकरणानाम् अनुपातः किञ्चित् न्यूनः अभवत्
इन्फ्लूएन्जा-सदृशेषु प्रकरणेषु नवकोरोना-रोगस्य सकारात्मकः दरः २७ तमे सप्ताहे (जुलाई-मासस्य १ दिनाङ्कात् ७ जुलैपर्यन्तं) ८.९% तः ३० तमे सप्ताहे (जुलाई-मासस्य २२ दिनाङ्कात् २८ जुलै-मासस्य) १८.७% यावत् वर्धमानः अभवत्
नवीनतमनिरीक्षणदत्तांशस्य अनुसारं १ जुलाईतः ३१ जुलैपर्यन्तं ३१ प्रान्तेषु (स्वायत्तक्षेत्राणि, प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थाः नगरपालिकाः) तथा च सिन्जियाङ्ग उत्पादननिर्माणकोर् इत्यनेन स्थानीयप्रकरणेषु कुलम् ७,०४२ प्रभावी जीनोम-अनुक्रमाः ज्ञाताः, ये सर्वे ओमिकेरोन् उत्परिवर्तित-प्रजातयः आसन् । मुख्याः प्रचलिताः उपभेदाः JN.1 श्रृङ्खला उत्परिवर्तित उपभेदाः तथा XDV श्रृङ्खला उत्परिवर्तित उपभेदाः सन्ति ।
पेङ्ग जी - भवतः रक्षणं मा त्यजतु
दक्षिणचिकित्साविश्वविद्यालयस्य नानफाङ्ग-अस्पताले कठिन-संक्रमण-निदान-चिकित्सा-केन्द्रस्य निदेशकः पेङ्ग-जी इत्यनेन दर्शितं यत् नूतनः कोरोना-वायरस-संक्रमणः इन्फ्लूएन्जा-सदृशः अस्ति, तथा च प्रत्येकं चतुर्-पञ्च-मासेषु शिखर-महामारी भवितुम् अर्हति इति। एषः चक्रीयः उतार-चढावः वायरस-प्रजातीनां निरन्तर-उत्परिवर्तनस्य, मानवशरीरे प्रतिपिण्डानां दुर्बलीकरणेन वा अन्तर्धानेन वा सम्बद्धः अस्ति
"टीकाविकासस्य गतिः वायरस-प्रजाति-उत्परिवर्तनस्य वेगेन सह तालमेलं कर्तुं न शक्नोति। यदि मानवशरीरः नूतन-वायरस-प्रजातेः 'आक्रमणस्य' प्रतिरोधाय पर्याप्तं प्रतिरक्षा-कार्यं उत्पादयितुं न शक्नोति तर्हि महामारी-शिखरस्य नूतनः दौरः भविष्यति, वयं च अस्माकं सतर्कतां शिथिलं कर्तुं न शक्नोति" इति सः अवदत्।
किं अस्माभिः कोविड-19-टीका निरन्तरं प्राप्तव्या?
किं अद्यापि सामान्यजनसङ्ख्यायाः कृते नूतनं मुकुटटीकं निरन्तरं प्राप्तुं आवश्यकम् अस्ति? संक्रामकरोगाणां राष्ट्रियचिकित्साशोधकेन्द्रस्य निदेशकः शेन्झेन् तृतीयजनचिकित्सालये अध्यक्षः च लु होङ्गझौ इत्यनेन उक्तं यत् आधिकारिकविभागैः जारीकृतानां टीकाकरणस्य अनुशंसानाम् उपरि ध्यानं दत्त्वा स्वस्य स्वास्थ्यस्य स्थितिः, संपर्कस्य जोखिमाः, स्थानीयमहामारीस्थितेः आधारेण निर्णयाः करणीयाः .
"सम्प्रति नूतनः कोरोनावायरसः अद्यापि उत्परिवर्तनं कुर्वन् अस्ति। यद्यपि महामारीयाः स्थितिः तुल्यकालिकरूपेण स्थिरः अस्ति तथापि अद्यापि स्थानीयप्रसारस्य लघुमहामारीणां च जोखिमः वर्तते। नवीनकोरोनावायरसेन टीकाकरणेन संक्रमणानन्तरं गम्भीररोगस्य मृत्युस्य च जोखिमः प्रभावीरूपेण न्यूनीकर्तुं शक्यते तथा च वायरसस्य प्रतिरक्षां वर्धयन्ति।" लु होङ्गझौ व्याख्यायते।
सः परिचयं कृतवान् यत् अद्यतन-अध्ययनेन ज्ञातं यत् वर्तमान-टीका-घटकाः ओमाइक्रोन-उत्परिवर्तित-उपभेदानाम् संक्रमण-इतिहासेन सह मिलित्वा प्रभावीरूपेण भिन्न-भिन्न-ओमाइक्रोन-उत्परिवर्तित-उपभेदानाम् विरुद्धं व्यापक-स्पेक्ट्रम-कुशल-प्रतिपिण्ड-प्रतिक्रियाम् उत्तेजितुं शक्नुवन्ति, येन शरीरस्य कृते उत्तमं रक्षणं प्राप्यते |.
व्यक्तिगत रक्षणं गृहाण
लघु-लघु-वस्तूनाम् आरभत
सीसीटीवी व्यापक सीसीटीवी समाचार ग्राहक, ग्वांगझौ दैनिक, जानता, चीन रोग नियन्त्रण तथा निवारण वेबसाइट, चीन व्यापार समाचार, चीन समाचार नेटवर्क, पीपुल्स दैनिक स्वास्थ्य ग्राहक
स्रोतः cctv.com
प्रतिवेदन/प्रतिक्रिया