समाचारं

सिलिकन-उपत्यकायाः ​​४५ वर्षीयः चीनदेशीयः अभियंता समुद्रे मत्स्यपालनं कुर्वन् मृतः! सिङ्घुआ विश्वविद्यालयात् स्नातकः “परिवारः सहसा कष्टेषु पतितः ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सिलिकन-उपत्यकायाः ​​४५ वर्षीयः अभियंता किउ ज़ोङ्गडे अगस्तमासस्य ३ दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-तटस्य समीपे मत्स्यपालनार्थं कायाक-यानं कुर्वन् स्वस्य कायाक-यानात् समुद्रे पतितः एकः सर्फरः समुद्रे डुबन्तं किउ ज़ोङ्ग्डे इत्येतम् आविष्कृत्य तं तटे आनयत्, ततः पुलिसं आहूतवान् ।

किउ ज़ोङ्ग्डे इत्यस्य मित्रस्य गाओ टोङ्ग् (लिप्यंतरणम्) इत्यस्य मते किउ ज़ोङ्ग्डे इत्यस्य आपत्कालीनचिकित्सायै चिकित्सालयं प्रेषितः, परन्तु दुर्भाग्येन अन्ते तस्य मृत्युः अभवत् । कैलिफोर्निया-देशस्य सैन् मेटियो-मण्डलस्य कोरोनर-कार्यालयेन पुष्टिः कृता यत् दुर्घटनायां यः व्यक्तिः मृतः सः खलु काउण्टी-नगरस्य निवासी किउ ज़ोङ्गडे इति ।

किउ ज़ोङ्गडे इत्यस्य मृत्योः अनन्तरं क्वाल्कॉम् इत्यनेन उक्तं यत् किउ ज़ोङ्ग्डे इत्यस्य पत्नी झाङ्ग केक्सिन् (लिप्यंतरणम्) च द्वौ प्रियौ पुत्रौ आस्ताम्, सः एव परिवारस्य एकमात्रः आयस्य स्रोतः आसीत् "तस्य आकस्मिकमृत्युः तस्य परिवारं आर्थिककष्टेषु स्थापयति स्म, तस्य अन्त्येष्टिव्ययः अन्ये अल्पकालीनव्ययः अपि तस्य परिवारः न शक्तवान् ।

क्वालकॉम् इत्यनेन स्वस्य धनसङ्ग्रहजालस्थले Qiu Zongde इत्यस्य कृते धनसङ्ग्रह-अभियानं प्रारब्धम्, यस्य लक्ष्यं $१००,००० इत्येव आसीत् । प्रेससमयपर्यन्तं संकलितराशिः अपेक्षितलक्ष्यं अतिक्रम्य १०३,००० अमेरिकीडॉलर् यावत् अभवत् ।


Qualcomm धनसङ्ग्रहजालस्थले Qiu Zongde इत्यस्य परिवारस्य कृते धनसङ्ग्रहस्य आरम्भं करोति

क्वालकॉम् इत्यनेन उक्तं यत् समुद्रमत्स्यपालनं किउ ज़ोङ्ग्डे इत्यस्य कृते कार्यस्य जीवनस्य च सन्तुलनं कर्तुं एकः उपायः अस्ति "मम अपि समानाः रुचिः शौकः च अस्ति, अतः वयं सुहृदः अभवमः" इति ।

क्वाल्कॉम् इत्यनेन अपि उल्लेखः कृतः यत् किउ ज़ोङ्ग्डे सिङ्घुआ विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् तथा च “सः स्वस्य अल्मा मेटर इत्यस्य विषये गर्वितः अस्ति” इति ।

सूचना दर्शयति यत् किउ ज़ोङ्गडे १९९७ तः २००१ पर्यन्तं सिङ्घुआ विश्वविद्यालयस्य परिशुद्धतायन्त्रविभागे स्नातकरूपेण अध्ययनं कृतवान्, तथा च २००१ तः २००३ पर्यन्तं विभागे स्नातकोत्तरपदवीं प्राप्तुं अध्ययनं कृतवान् स्नातकोत्तरपदवीं प्राप्त्वा किउ ज़ोङ्गडे बीजिंग-शाङ्घाई-नगरयोः कार्यं कृतवान्, ततः अमेरिका-देशे कार्यं कर्तुं गतः ।

स्तम्भ सम्पादक: झांग वू पाठ सम्पादक: गीत हुई शीर्षक चित्र स्रोत: आईसी फोटो चित्र सम्पादक: शाओ जिंग

स्रोतः लेखकः रेड स्टार न्यूजः