BREAKING: कश्मीरे भारतीयसैनिकाः गोलीकाण्डं कुर्वन्ति
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एजेन्स फ्रांस्-प्रेस्-संस्थायाः ११ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ११ दिनाङ्के प्रातःकाले भारतीयसैन्येन उक्तं यत् कश्मीरे भारतीयसुरक्षाबलाः उग्रवादिभिः सह गोलीकाण्डं कृतवन्तः, तस्मिन् संघर्षे च भारतीयसैनिकद्वयं मृतम्
समाचारानुसारं विगतमासेषु कश्मीरे विशेषतः हिन्दुप्रधानजम्मूक्षेत्रे भारतीयसैन्यपुलिसस्य उग्रवादिनः च मध्ये युद्धानां श्रृङ्खला अभवत्।
समाचारानुसारं भारतीयसैन्येन सामाजिकमञ्चेषु प्रकाशितं यत् आनन्दनागक्षेत्रे "कर्तव्यकाले" द्वौ सैनिकौ मारितौ।
▲सञ्चिकाचित्रम् : २०२४ तमस्य वर्षस्य फरवरी-मासस्य ७ दिनाङ्के स्थानीयसमये भारतीयनियन्त्रितकश्मीरस्य श्रीनगरे उग्रवादीनां आक्रमणस्य स्थलस्य समीपे सुरक्षाबलाः आसन् । (दृश्य चीन) २.
तत्र स्थितायाः भारतीयसेनायाः सामाजिकमञ्चेषु प्रकाशितवार्तानुसारं सैन्यपुलिसः क्षेत्रे अभियानं प्रारभ्य आतङ्कवादिभिः सह संघर्षं कृतवान्।
चिनारसेना (स्थानीयरूपेण स्थिता १५ भारतीयसेना) सामाजिकमञ्चे X इत्यत्र उक्तवती यत् अस्मिन् संघर्षे नागरिकद्वयं अपि घातितः अभवत् ।
भारतं पाकिस्तानं च कश्मीरे सार्वभौमत्वस्य दावान् कुर्वन्ति । १९४७ तमे वर्षे भारत-पाकिस्तानयोः विभाजनात् आरभ्य द्वयोः देशयोः काश्मीरस्य विषये युद्धद्वयं कृतम् अस्ति । २००३ तमे वर्षे कश्मीरे वास्तविकनियन्त्रणरेखायाः पार्श्वे द्वयोः पक्षयोः युद्धविरामसम्झौता अभवत् ।
स्रोत |