समाचारं

दक्षिणकोरियादेशस्य मेमोरीचिप् निर्यातः ताइवानदेशं प्रति वर्धते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तः 11 अगस्तदिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं वैश्विककृत्रिमबुद्धि-त्वरकस्य मूलघटकस्य उच्च-बैण्डविड्थ-स्मृति-(HBM)-बाजारस्य तीव्रवृद्ध्या दक्षिणकोरिया-देशस्य ताइवान-देशं प्रति स्मृति-चिप्-निर्यातस्य परिमाणं वर्धितम् अस्ति .

दक्षिणकोरियादेशस्य व्यापार-उद्योग-ऊर्जा-मन्त्रालयः, कोरिया-व्यापार-सङ्घः च ११ तमे दिनाङ्के अवदन् यत् दक्षिणकोरिया-देशस्य मेमोरी-चिप्-निर्यातः ताइवान-देशं प्रति अस्मिन् वर्षे प्रथमार्धे ४.२६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्, यत् वर्षे वर्षे २२५.७% वृद्धिः अभवत्, बहु दक्षिणकोरियादेशस्य समग्रस्मृतिचिप्निर्यातवृद्धेः (८८.७%) अपेक्षया अधिकम् । ताइवानदेशः २०१८ तः दक्षिणकोरियादेशस्य पञ्चमः बृहत्तमः निर्यातगन्तव्यः अस्ति, अस्मिन् वर्षे प्रथमार्धे च तृतीयः बृहत्तमः निर्यातगन्तव्यः अभवत्

प्रतिवेदनानुसारं उद्योगविश्लेषकाः मन्यन्ते यत् एआइ-उद्योगस्य विकासेन सह अर्धचालक-आपूर्ति-शृङ्खलायां परिवर्तनं जातम्, तदनुसारं दक्षिणकोरियादेशस्य ताइवान-देशं प्रति मेमोरी-चिप्स-निर्यातः वर्धितः अस्ति

पूर्वं दक्षिणकोरियादेशस्य ताइवानदेशं प्रति मेमोरीचिप्सस्य निर्यातः मुख्यतया गतिशीलाः यादृच्छिकप्रवेशस्मृतयः (DRAM) आसन्, येषां उपयोगः स्थानीयकम्पनीभिः सूचनासञ्चारप्रौद्योगिकीउत्पादानाम् निर्माणार्थं भवति स्म न्विडिया इत्यस्मै । एनवीडिया एआइ एक्सेलरेटर् कृते ग्राफिक्स् प्रोसेसर (GPU) निर्मातुं TSMC इत्यस्मै TSMC इत्यस्मै एनवीडिया इत्यस्मै आपूर्तिं कर्तुं पूर्वं SK Hynix तथा Micron Technology इत्यनेन उत्पादितानां HBM इत्यनेन सह संकुलं करोति