समाचारं

रूसदेशः पञ्चवारं नाटो-सङ्घस्य बहिः किमर्थं निरुद्धः अभवत् ? यदि वयं सम्मिलिताः भवेम तर्हि अस्माकं उपरि किं प्रभावः भविष्यति ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. सम्यक् भवन्तु, उत्तमं मद्यं, उत्तमं भोजनं, सुन्दराणि स्त्रियः च भवेयुः किं न आश्चर्यम्?

नाटो-सङ्घस्य स्थापना १९४९ तमे वर्षे अगस्तमासस्य २५ दिनाङ्के अभवत् ।अस्मिन् सङ्गठने सोवियतसङ्घं लक्षितम् इति न संशयः यतः नाटो-सङ्घस्य निर्माणस्य कारणं "प्रथमः बर्लिन-संकटः" आसीत् परन्तु अमेरिकादेशेन नाटो-संस्थायाः स्थापनायाः कारणं "विश्वशान्तिं निर्वाहयितुम्" इति ।

तस्मिन् समये स्टालिनः अद्यापि तत्रैव आसीत्, सोवियतसङ्घः द्वितीयविश्वयुद्धस्य अनुभवं कृतवान् आसीत्, तस्य निवारणार्थं बहवः समस्याः आसन्, अधिकांशः नाटोदेशाः यूरोपीयाः आसन्, तेषां सामना अपि तादृशीनां कष्टानां सामनां कृतवान् परन्तु अमेरिकादेशस्य नेतृत्वे अमेरिकादेशस्य कोऽपि कष्टः नासीत्, यतः सः स्वयमेव लक्ष्यं कृतवान् इति ज्ञात्वा तत् सहितुं अन्यः विकल्पः नासीत्, अतः सोवियतसङ्घः केवलं तत् सहितुं शक्नोति स्म ।

१९५३ तमे वर्षे स्टालिनस्य मृत्युः अभवत्, ख्रुश्चेवः सत्तां प्राप्तवान् ।

ख्रुश्चेवस्य लापरवाहरूपस्य अभावेऽपि सः वस्तुतः महान् विचारधारी आसीत् ।

अस्य अर्थः- १.

सोवियतसङ्घः यूरोपीयदेशः आसीत्, यूरोपीयसुरक्षायाः विषये अपि अतीव चिन्तितः आसीत् अस्माभिः यूरोपीयदेशैः सुरक्षाव्यवस्थां स्थापयितुं मिलित्वा कार्यं कर्तव्यम्।