समाचारं

सीरियादेशे अमेरिकीसैनिकाः ड्रोन्-यानैः आक्रमणं कृतवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [सिन्हुआ न्यूज एजेन्सी] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १० (सिन्हुआ) अमेरिकी अधिकारिणः ९ दिनाङ्के अवदन् यत् तस्मिन् दिने ईशानदिशि सीरियादेशे अमेरिकीसैन्यस्य उपरि ड्रोनेन आक्रमणं कृतम्।
रायटर्-पत्रिकायाः ​​अनुसारं "रुमारिन्-अवरोहणक्षेत्रे" आक्रमणं जातम् । अमेरिकी-अधिकारी यः नाम न प्रकाशयितुं शर्तं कृतवान् सः अवदत् यत् - "प्रारम्भिक-रिपोर्ट्-पत्रेषु कोऽपि चोटः नास्ति इति सूचयति, परन्तु चिकित्सा-मूल्यांकनं प्रचलति । वयम् अद्यापि क्षति-मूल्यांकनं कुर्मः
अद्यैव मध्यपूर्वे अमेरिकीसैन्यस्य द्वितीयः आक्रमणः अस्ति । ५ दिनाङ्के पश्चिमे इराक्-देशे अमेरिकीसैनिकानाम् आवासस्य वायुसेनास्थानकस्य उपरि रॉकेट्-द्वयेन आक्रमणं कृत्वा न्यूनातिन्यूनं पञ्च अमेरिकीसैनिकाः घातिताः । अमेरिकी रक्षाविभागेन इराणीसमर्थितप्रोक्सीजनाः अस्य आक्रमणस्य दोषं दत्तवन्तः । इरान् न प्रतिक्रियाम् अददात्, परन्तु उक्तवान् यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमे इजरायल-देशस्य समर्थनस्य कारणात् प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमस्)-नेतुः अद्यतन-हत्यायाः उत्तरदायी अमेरिका-देशः अस्ति
अधुना अमेरिकादेशस्य प्रायः ९०० सैनिकाः सीरियादेशे स्थिताः सन्ति । सीरिया-सर्वकारेण बहुवारं उक्तं यत् अमेरिका-देशः सीरिया-भूमौ स्वस्य अवैध-उपस्थितिं समाप्तं कर्तुं प्रवृत्तः अस्ति ।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भस्य अनन्तरं केचन इराकी-सैनिक-समूहाः इराक्-देशे अमेरिकी-सैन्य-अड्डेषु रॉकेट्-ड्रोन्-इत्येतत् बहुवारं प्रहारं कृतवन्तः, यत् एतत् इजरायल्-देशस्य हमास-देशस्य आक्रमणस्य प्रतिक्रियारूपेण अमेरिका-देशस्य समर्थनस्य प्रतिक्रियारूपेण इति दावान् कृतवन्तः . अस्मिन् वर्षे जनवरीमासे २८ दिनाङ्के सीरियासीमायाः समीपे ईशानदिशि जोर्डन्-देशे स्थिते अमेरिकीसैन्यकेन्द्रे ड्रोन्-यानेन आक्रमणं कृतम् । वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रारम्भात् परं मध्यपूर्वे आक्रमणेषु अमेरिकनसैनिकाः मृताः इति अमेरिकादेशेन प्रथमवारं सूचना दत्ता। प्रतिकाररूपेण अमेरिकीसैन्येन फरवरी-मासस्य द्वितीये दिने सीरिया-इराक्-देशयोः ८५ तः अधिकेषु मिलिशिया-लक्ष्येषु वायु-आक्रमणं कृतम् । (लिउ शी) ९.
प्रतिवेदन/प्रतिक्रिया