समाचारं

शी ज़ियोङ्गः ५ लीटरस्य पेयस्य बाल्टीं कीदृशेन सुईया पूरयति?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:52
९ अगस्तस्य प्रातःकाले बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां ७३ किलोग्रामभारउत्थापनस्य अन्तिमस्पर्धायां शी ज़ियोङ्गः १६५ किलोग्रामभारं अपहृत्य द्वितीयस्थानात् १०किलोग्रामं पुरतः आसीत् तथापि स्वच्छतायाः झटकाक्रीडायाः समये चोटकारणात् सः असफलः अभवत् त्रिषु प्रयासेषु १९१ किलोग्रामं उत्थापयन्तु।
मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे सः अवदत् यत् पेरिस्-ओलम्पिक-क्रीडायां भागं ग्रहीतुं सः प्रतिदिनं एक्यूपंक्चर-उपचारं कुर्वन् आसीत्, एक्यूपंक्चर-सुईभिः ५ लीटर-भारस्य लोटां पूरितम् आसीत्सः कीदृशं सुईं प्रविष्टवान् ?
एकीकृतपारम्परिकचीनी-पाश्चात्यचिकित्सायाः सिचुआन-प्रान्तीय-अस्पतालस्य एक्यूपंक्चर-विभागस्य मुख्यचिकित्सकः गुओ ज़ीयी इत्यनेन उक्तं यत् इलेक्ट्रोएक्यूपंक्चर-इत्येतत् एकः उपचार-विधिः अस्ति यया पारम्परिक-एक्यूपंक्चरस्य आधुनिक-इलेक्ट्रॉनिक-प्रौद्योगिक्याः च संयोजनं भवति उत्तेजनावर्धनार्थं मानवशरीरस्य जैवविद्युत्समीपे स्थितायाः सुईद्वारा धारायाः किञ्चित् परिमाणं पारयित्वा रोगस्य चिकित्सायाः उद्देश्यं सिद्धं भवति गुओ ज़ीयी इत्यनेन शि ज़ियोङ्गस्य सुईभिः पूरितस्य ५ लीटरस्य बाल्टीतः निष्कर्षः कृतः यत् शि ज़ियोङ्ग् इत्यनेन स्वस्य विद्युत्-एक्यूपंक्चर-उपचारे प्रायः ५,५००-६,००० सुईः उपयुज्यन्ते स्म
गुओ ज़ीयी इत्यनेन उक्तं यत् प्रशिक्षणेन वा प्रतियोगितायाः कारणेन क्रीडकानां मांसपेशीषु, स्नायुबन्धेषु, सन्धिषु अन्येषु भागेषु, तथैव काठस्य मांसपेशीनां तनावः, सन्धिमोचः, जमेन स्कन्धः इत्यादिषु परिस्थितिषु च इलेक्ट्रोएक्यूपंक्चर-उपचारस्य प्रभावः अत्यन्तं महत्त्वपूर्णः अस्ति।
प्रतिवेदन/प्रतिक्रिया