समाचारं

अमेरिकीमाध्यमाः : नेतन्याहू गाजायुद्धे व्याघ्रस्य सवारीं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तःअमेरिकन "टाइम" पत्रिकायाः ​​जालपुटे अगस्तमासस्य ८ दिनाङ्के "युद्धे नेतन्याहू" इति लेखः प्रकाशितः । लेखस्य एकः अंशः यथा अस्ति ।
नेतन्याहू इत्यस्य राजनैतिकस्थायित्वशक्तिः एकस्मिन् निरन्तरतर्कस्य आधारेण निर्मितः अस्ति यत् सः एव एकमात्रः नेता अस्ति यः इजरायलस्य सुरक्षां सुनिश्चितं कर्तुं शक्नोति।
परन्तु इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य अनन्तरं नेतन्याहू-अधीन-अन्तर्गतं इजरायल्-देशः शान्तिं न प्राप्नोत् अपितु युद्धेन परितः आसीत् । गाजादेशे युद्धं निरन्तरं वर्तते, अद्यापि हमास-सङ्घस्य १०० तः अधिकाः बन्धकाः सन्ति । नेतन्याहू अद्यापि युद्धस्य समाप्त्यर्थं विश्वसनीयं योजनां वा इजरायल-प्यालेस्टिनी-देशयोः कथं शान्तिपूर्वकं सह-अस्तित्वं कर्तुं शक्यते इति दृष्टिः वा न स्थापिता। अपि तु अधिकेषु मोर्चेषु विग्रहं वर्धयितुं सः सज्जः अस्ति ।
इजरायल्-देशः कथं एतत् खतरनाकं क्षणं प्राप्तवान् इति कथा नेतन्याहू-महोदयस्य व्यक्तिगत-महत्वाकांक्षैः, दुर्बलताभिः च सह सम्बद्धा अस्ति । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कस्य पूर्वमासेषु सर्वोच्चन्यायालयस्य शक्तिं न्यूनीकर्तुं दक्षिणपक्षीयविधानस्य समर्थनेन इजरायल-समाजः विदीर्णः अभवत् हमास-आक्रमणानां सामूहिक-आघातेन इजरायल-देशिनः एकीकृताः स्यात्, परन्तु तया प्रधानमन्त्रिणः विषये तेषां शङ्का अपि गभीरा अभवत् । सर्वेक्षणस्य अनुसारं ७२% जनाः प्रधानमन्त्रिणः राजीनामा दातव्या इति अवदन् । विदेशेषु इजरायल्-देशः अधिकाधिकं एकान्तवासं प्राप्नोति ।
इजरायलस्य महत्त्वपूर्णं गठबन्धनं सुदृढं कर्तुं आशां कुर्वन् नेतन्याहू जुलैमासे अमेरिकादेशं गतः । परन्तु अमेरिकादेशे द्वयोः पक्षयोः सल्लाहः सुसंगतः अस्ति : राष्ट्रपतिः बाइडेन् पूर्वराष्ट्रपतिः ट्रम्पः च गाजादेशे युद्धस्य समाप्तेः समयः इति वदतः।
नेतन्याहू इत्यस्य प्रतिक्रिया? गृहं प्रत्यागत्य दिवसद्वयानन्तरं, तथा च व्हाइट हाउस् इत्यस्मै सूचनां न दत्त्वा, तेहरान्-नगरस्य एकस्मिन् दुर्गयुक्ते सर्वकारीय-अतिथिगृहे हमास-सङ्घस्य प्रमुखतमं वार्ताकारं बम्बेन मारितम्
प्रतिसप्ताहं समीक्षकाः चेतयन्ति यत् नेतन्याहू व्यक्तिगतराजनैतिककारणात् गाजादेशे युद्धं विलम्बयति। तेषां मतं यत् अवशिष्टान् बन्धकान् गृहं आनेतुं स्थायियुद्धविरामः नूतननिर्वाचनानां द्वारं अपि उद्घाटयिष्यति येन तस्य निष्कासनं भवितुम् अर्हति। मेमासे बाइडेन् इत्यनेन उक्तं यत् "अस्मिन् निष्कर्षे प्राप्तुं बहु सद्कारणानि सन्ति" इति इजरायल्-देशे बहवः तस्य सहमतिम् अददात् । इजरायलस्य पूर्वप्रधानमन्त्री बराकः अवदत् यत्, "नेतन्याहू इजरायलस्य जनानां वा इजरायलराज्यस्य वा हितस्य अपेक्षया स्वस्य शासनस्य दीर्घायुषः विषये अधिकं चिन्तितः अस्ति" इति इजरायलस्य पूर्वप्रधानमन्त्री बराकः अवदत् यत् "विगतवर्षे नेतन्याहू इत्यनेन कृतस्य क्षतिस्य मरम्मतार्थं अर्धपीढी आवश्यकी भविष्यति। कालः।"
नेतन्याहू कठोरः अस्ति। सः आग्रहं करोति यत् गाजा-देशे लक्ष्यं निर्णायकं विजयं भवितुमर्हति येन युद्धस्य समाप्तेः समये हमास-सङ्घः इजरायल्-देशस्य कृते खतरान् न जनयितुं शक्नोति। यदि गाजायुद्धस्य विस्तारः प्रादेशिकसङ्घर्षे भवति तर्हि इजरायलस्य विश्वस्य च कृते अतीव खतरनाकं कठिनं च भविष्यति। अमेरिका, पश्चिमं च पुनः मध्यपूर्वस्य दलदले कर्षितुं शक्नुवन्ति। इजरायलस्य उद्धारं कर्तुं यत् युद्धं भवति तत् तस्य संकटं जनयति इति इजरायलीजनाः अधिकाधिकं चिन्तिताः सन्ति। (संकलित/फेङ्ग काङ्ग) २.
प्रतिवेदन/प्रतिक्रिया