समाचारं

थाईलैण्ड्देशे चीनदेशस्य संघाः निर्धनानाम् सहायतां कुर्वन्ति, विद्यालयानां विकासं कुर्वन्ति, प्रतिभानां शिक्षणं च कुर्वन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बैंकॉक्, ११ अगस्त (ली यिंगमिन् तथा जू किआओलिन्) ९ तमे स्थानीयसमये थाईलैण्डदेशस्य चन्थाबुरीप्रान्ते चीनीयसमुदायस्य मिंगयी शान्तन् इत्यनेन बोन महोत्सवस्य दरिद्रतानिवारणकार्यक्रमः कृतः तण्डुलानि ६,००० तः अधिकानि पेयानि, अन्नं च प्रकरणानाम् वितरणं कृतम्, तथा च प्रायः १०,००० निर्धनानाम् साहाय्यं कृतम् ।
चन्थाबुरी-राज्यपालः मेङ्ग शी (वामतः प्रथमः), मिंग्यी-दान-मञ्चस्य अध्यक्षः झान् जुन्चेङ्ग् (वामतः तृतीयः) इत्यादयः निर्धनजनानाम् कृते दरिद्रतानिवारणसामग्रीः वितरन्ति फोटो ली यिंगमिन द्वारा
ऐतिहासिकदृष्ट्या चन्थाबुरी-नगरं समुद्रस्य पारं गच्छन्तीनां चीनदेशीयानां प्रथमं अवरोहणस्थानं आसीत् यत् अस्मिन् प्रान्ते बहवः चीनदेशीयाः सन्ति, मिंग यी शान् तानस्य स्थापना चीनदेशीयैः कृता मिंग्यी शान्तनस्य अध्यक्षः झान् जुन्चेङ्गः अवदत् यत् मिंग्यी शान्तनस्य स्थापना १९६० तमे वर्षे अभवत्, तस्य विकासस्य इतिहासः ६४ वर्षाणि अस्ति। दानवेदी पारम्परिकचीनीगुणानां उत्तराधिकारं स्वकीयं दायित्वं गृह्णाति तथा च निर्धनानाम् उपशमनस्य उद्देश्यं गृह्णाति यतः तस्याः स्थापनायाः अनन्तरं प्रत्येकं किङ्ग्मिंग् पूर्वजपूजा, बोन महोत्सवः, नव सम्राट् पवित्रसमागमः, वसन्तपर्वस्य प्रार्थना च इत्यादीनि प्रमुखाणि कार्याणि आयोजयन्ति वर्ष। प्रत्येकस्मिन् कार्यक्रमे दारिद्र्यनिवारणार्थं दानकार्यक्रमाः सन्ति, कोविड-१९ महामारीकाले अपि।
मिंगयी शान्तनस्य अन्यत् कृतिः शिक्षायाः प्रवर्धनं, प्रतिभानां शिक्षणं, समाजस्य प्रतिफलनं च अस्ति ।
मिंग यी शान् तानस्य अधीनस्थं सार्वजनिकं डोङ्ग यिंग विद्यालयं चन्थाबुरी प्रान्ते प्राचीनतमं बृहत्तमं च चीनीयविद्यालयम् अस्ति । १९९९ तमे वर्षे थाईलैण्ड्-देशस्य शिक्षामन्त्रालयेन मानकीकृत-आदर्शविद्यालयत्वेन मूल्याङ्कनं कृतम्, २०१५ तमे वर्षे चीन-राज्यपरिषदः विदेश-चीनी-कार्यालयेन "चीनी-शिक्षा-आदर्श-विद्यालयः" इति उपाधिः प्राप्ता
दारिद्र्यनिवारणकार्यस्य दृश्यम्। फोटो ली यिंगमिन द्वारा
तुङ्ग यिंग विद्यालयस्य क्रमिकनिदेशकाः विद्यालयसञ्चालनपरम्परां दृढतायाः परिश्रमस्य च सर्वदा अग्रे कृतवन्तः, यद्यपि परिस्थितयः कियत् अपि कठिनाः स्युः। ते थाईलैण्ड्देशे निवसन्ति, परन्तु ते हृदयस्य गहने रक्तं, पारिवारिकसम्बन्धं च त्यजन्ति, ते शुद्धहृदयेन चीनीयशिक्षायाः कार्यं अविचलतया अनुसृत्य कार्यं कुर्वन्ति। विद्यालयनिदेशकानां पीढीनां सावधानीपूर्वकं कार्यस्य कारणात् डोङ्ग यिंग् विद्यालयः क्रमेण उत्तमं विद्यालयस्य भावनां निर्मितवान्, सुप्रसिद्धः आधुनिकविद्यालयः च अभवत् वर्षेषु डोङ्ग यिंग् विद्यालयेन समाजस्य प्रतिदानार्थं चीनीभाषाशिक्षणे उत्कृष्टाः उपलब्धयः प्राप्ताः, अन्तर्राष्ट्रीय-घरेलु-चीनीभाषास्पर्धासु च तस्य छात्राः अनेके पुरस्काराः प्राप्तवन्तः थाईलैण्ड्देशे चीनीयशिक्षायाः प्रवर्धनप्रक्रियायां डोङ्ग आन् विद्यालयः स्वस्य मूल्यं साक्षात्करोति।
सद्कर्मणां श्रृङ्खलाया: चन्थाबुरी-राज्यपालः यिन मेङ्गक्सी-महोदयः पत्रकारैः सह उक्तवान् यत् मिंगयी-शान्तनः चन्थाबुरी-प्रान्तस्य सर्वाधिक-प्रभावशाली सामाजिकसमूहः अस्ति इति नाम्ना सः मिंगयी-महोदयस्य धन्यवादं दातुं बहु आभारी अस्ति स्थानीयक्षेत्रे योगदानं दत्तवन्तः चीनीजनाः। (उपरि)
प्रतिवेदन/प्रतिक्रिया