समाचारं

रूसीसेना उक्तवती यत् कुर्स्क् ओब्लास्ट् सीमाक्षेत्रे युक्रेनदेशस्य सेनायाः कमाण्डपोस्ट् इत्यस्य विनाशार्थं "इस्काण्डर्" इति क्षेपणास्त्रस्य उपयोगः कृतः।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी दूरदर्शन टुडे (RT) इत्यनेन ज्ञापितं यत् अगस्तमासस्य १० दिनाङ्के रूसस्य रक्षामन्त्रालयेन ज्ञापितं यत् रूसीसशस्त्रसेनाभिः "इस्काण्डर्-एम" क्षेपणास्त्रस्य उपयोगेन युक्रेनसेनायाः २२ तमे स्वतन्त्रयन्त्रितब्रिगेडस्य कमाण्डपोस्ट् इत्यस्य विनाशः कृतः कुर्स्क ओब्लास्ट् , कमाण्ड् पोस्ट् इत्यस्य १५ कमाण्ड्-कर्मचारिणः समाप्ताः ।

रूसस्य रक्षामन्त्रालयेन युक्रेनदेशस्य कमाण्डपोस्ट् इत्यत्र बमप्रहारस्य ड्रोनेन गृहीतं भिडियोदृश्यं प्रकाशितम्। तस्मिन् दृश्ये सघनवने अनेकानि भवनानि दृश्यन्ते स्म, न्यूनातिन्यूनम् एकं युक्रेनदेशस्य कवचयुक्तं वाहनम् अपि तस्मिन् क्षेत्रे प्रादुर्भूतम् । तदनन्तरं भवनेषु एकस्य आघातस्य अनन्तरं प्रबलः विस्फोटः अभवत्, येन धूमस्य कूपः उपरि प्रेषितः ।

आरटी इत्यनेन उक्तं यत् "इस्कण्डर्" इति क्षेपणास्त्रं ७०० किलोग्रामभारं वहितुं शक्नोति अन्तिमेषु सप्ताहेषु रूसदेशः युक्रेनदेशस्य सेनासङ्घटनक्षेत्रेषु, कमाण्ड-नियन्त्रणकेन्द्रेषु, विमानस्थानकेषु, रक्षाउद्योगस्य सुविधासु अन्येषु सैन्यलक्ष्येषु च आक्रमणं कर्तुं एतस्य शस्त्रस्य उपयोगं कुर्वन् अस्ति।

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले युक्रेन-सेना कुर्स्क-प्रदेशस्य क्षेत्रे प्रवेशं कर्तुं प्रयत्नं कृतवती । रूसदेशः अस्य आक्रमणस्य निन्दां उत्तेजकत्वेन कृत्वा युक्रेनदेशेन नागरिकान् लक्ष्यं कृत्वा आरोपितवान् । तस्मिन् एव काले युक्रेनदेशस्य अधिकारिणः अवदन् यत् आक्रमणस्य उद्देश्यं रूसदेशेन सह वार्तायां अधिकं अनुकूलं स्थानं प्राप्तुं वर्तते।

रूसस्य रक्षामन्त्रालयेन उक्तं यत् युक्रेनदेशस्य आक्रमणं स्थगितम् अस्ति, आरक्षितसैनिकाः पुनः क्षेत्रे नियोजिताः। रूसदेशः दावान् करोति यत् युक्रेनदेशे एतावता अस्मिन् क्षेत्रे ११०० सैनिकाः १४० बखरीवाहनानि च नष्टानि सन्ति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।