समाचारं

कुर्स्क्-प्रान्तात् ७६,००० तः अधिकाः जनाः निष्कासिताः, जेलेन्स्की प्रथमवारं अस्य आक्रमणस्य दौरस्य विषये वदति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ११ दिनाङ्के समाचारः प्राप्तः रूसी उपग्रहसमाचारसंस्थायाः १० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन १० दिनाङ्के घोषितं यत् कुर्स्क-प्रान्तात् ७६,००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः।

समाचारानुसारं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन उक्तं यत् "जनानाम् सहायतां दातुं परिचालनकमाण्डः घण्टायाः परितः कार्यं कुर्वन् अस्ति। अधुना प्रथमा प्राथमिकता निवासिनः सुरक्षितक्षेत्रेषु स्थानान्तरणं भवति। अस्य कार्यस्य आरम्भात् एव कुलम् ७६,००० तः अधिकानां जनानां निष्कासनं कृतम् अस्ति।"

रूसस्य आपत्कालीनस्थितिमन्त्रालयेन अस्थायीपुनवासकेन्द्रेषु जनाः आवश्यकं चिकित्सामनोवैज्ञानिकसहायतां प्राप्नुवन्ति इति बोधितम्।

समाचारानुसारं रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोवः अगस्तमासस्य ७ दिनाङ्के अवदत् यत् ६ दिनाङ्के प्रातः ५:३० वादने युक्रेनदेशस्य सैनिकाः १,००० यावत् सैनिकाः सन्ति, तेषां क्षेत्रं कब्जितुं उद्देश्यं कृत्वा आक्रमणं कृतम् कुर्स्क ओब्लास्ट। सः अवदत् यत् रूसीसेना शत्रुं पराजय्य कुर्स्क-प्रान्ते नष्टं भूमिं पुनः प्राप्स्यति। रूसस्य रक्षामन्त्रालयेन दर्शितं यत् कुर्स्क्-दिशि शत्रुतायाः आरम्भात् आरभ्य शत्रुणां ९४५ सैनिकाः १०२ बखरीवाहनानि च हारितानि, येषु १२ टङ्काः अपि सन्ति

जर्मन-प्रेस-एजेन्सी-संस्थायाः प्रतिवेदनानुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन प्रथमवारं रूस-देशस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणस्य विषये १० दिनाङ्के सायंकाले स्वस्य वीडियो-भाषणे उक्तम् ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन तस्मै युक्रेन-सेनायाः रूसी-क्षेत्रे आक्रमणस्य प्रगतेः सूचना दत्ता।

समाचारानुसारं ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशः रूसदेशे "दबावं" प्रयोक्तुं स्वस्य क्षमताम् सिद्धयति।

प्रतिवेदनानुसारं रूसदेशे युक्रेनसेनायाः आक्रमणस्य नवीनतमस्थितेः विषये ज़ेलेन्स्की वा युक्रेनसैन्यं वा विस्तृतं सूचनां न दत्तवान्