समाचारं

युक्रेनदेशेन रूसदेशे आक्रमणं कृत्वा व्हाइट हाउस् इत्यनेन युक्रेनदेशाय सैन्यसाहाय्यस्य नूतनपरिक्रमस्य घोषणा कृता

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारः एसोसिएटेड् प्रेसस्य उद्धृत्य ज्ञापितवान् यत् व्हाइट हाउसेन अगस्तमासस्य ९ दिनाङ्के घोषितं यत् अमेरिकादेशः युक्रेनदेशं रूसविरुद्धस्य सैन्यकार्यक्रमेषु सहायतार्थं १२५ मिलियन डॉलरमूल्यकं नूतनं शस्त्रं प्रदास्यति, यत्र अत्यन्तं आवश्यकाः वायुरक्षाक्षमता, अन्वेषणं च समाविष्टम् तथा शत्रुविरुद्धं प्रतिकाराः तोपखानारडारस्य अपि च टङ्कविरोधीशस्त्राणि।

व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन उक्तं यत् युक्रेनदेशस्य आक्रमणे अमेरिके प्रदत्तानां शस्त्राणां उपयोगः अमेरिकीसरकारस्य नीत्या सह सङ्गतः अस्ति।

समाचारानुसारं युक्रेनदेशस्य कृते नवीनतम-अमेरिका-सैन्य-सहायता-योजनायां शस्त्राणि विद्यमान-अमेरिका-शस्त्र-सूचीभ्यः आकृष्टानि भविष्यन्ति, यत्र "दंशकः"पृष्ठतः वायुपर्यन्तं क्षेपणानि, १५५मि.मी., १०५ मि.मी.कैलिबरस्य तोपगोलानि च" इति ।नितम्बाःरॉकेट प्रक्षेपकगोलाबारूद एवं वाहन आदि। एतेन २०२२ तः युक्रेनदेशाय अमेरिकीसहायता ५५.६ अब्ज डॉलरं यावत् भवति ।

यथा अमेरिकादेशः युक्रेनदेशाय सैन्यसाहाय्यस्य नवीनतमं संकुलं घोषितवान् तथा ६ दिनाङ्के युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतवती समाचारानुसारं २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् युक्रेन-देशेन कृतः अयं बृहत्तमः सीमापार-आक्रमणः अस्ति । आक्रमणेन रूसदेशः राज्ये आपत्कालस्य घोषणां कृत्वा तत्र सुदृढीकरणं प्रेषयितुं प्रेरितवान् ।