समाचारं

दक्षिणनाट्यकमाण्डेन सहसा हुआङ्ग्यान् द्वीपे सैन्यअभ्यासः कृतः, यः अत्यन्तं लक्षितः, निवारणपूर्णः च आसीत् ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना वयं दृष्टवन्तः यत् दक्षिणचीनसागरस्य विषये क्षेत्रात् बहिः केषाञ्चन देशानाम् निरन्तरहस्तक्षेपस्य कारणात् दक्षिणचीनसागरस्य तुल्यकालिकं शान्तं वातावरणं तूफानी जातम्, यस्य परिणामेण केचन नूतनाः विरोधाभासाः घर्षणाः च अभवन् अतः, पश्यामः | at this kind of contradictions and frictions इदमपि स्पष्टं यत् दक्षिणचीनसागरे समीपस्थदेशानां आन्तरिकसङ्घर्षाणां कारणेन एतत् न भवति, यतोहि वयम् अद्यापि प्रासंगिकवार्तालापं कुर्मः, यतोहि वयं सर्वे आशास्महे यत् ढाञ्चासम्झौतेः सक्रियरूपेण प्रचारः करिष्यामः दक्षिणचीनसागरे देशानाम् आचारसंहितायां पदे पदे अग्रे गच्छन्तु, शान्तिपूर्णसाधनेन विवादानाम् समाधानं कुर्वन्तु, क्षेत्रात् बहिः हस्तक्षेपं च निवारयन्तु। परन्तु क्षेत्रात् बहिः केचन देशाः त्यक्तुं न इच्छन्ति।ते दक्षिणचीनसागरस्य परितः देशेषु अधिकसैन्यस्थानकानि स्थापयितुं अपि सैन्यविमानानि युद्धपोतानि च प्रेषयन्ति एतेषु आधारेषु स्वस्य उन्नतशस्त्राणि उपकरणानि च स्थानान्तरयितुं।

अतः अस्याः पृष्ठभूमितः अस्माकं दक्षिणनाट्यकमाण्डेन हुआङ्ग्यान् द्वीपस्य समीपे सैन्यअभ्यासः कृतः । अस्मिन् सैन्यअभ्यासे एकः समयचयनः, अगस्तमासस्य आरम्भे, द्वितीयः च हुआङ्ग्यान् द्वीपस्य स्थानं अभ्यासस्य मुख्यविषयाः प्रदर्शनं वा अभ्यासः वा सन्ति, ये टोही, पूर्वचेतावनी, द्रुतगतिः, संयुक्तप्रहारः च सन्ति अस्मिन् समये अस्मिन् ग्रन्थिषु च किमर्थम् एतादृशं व्यायामं करणीयम् ? यतो हि हुआङ्ग्यान् द्वीपः चीनस्य निहितः प्रदेशः अस्ति, यतः एषः अस्माकं क्षेत्रः अस्ति, अतः अवश्यमेव अस्माभिः अस्माकं प्रादेशिकसार्वभौमत्वस्य, अस्माकं प्रादेशिकजलस्य, वायुक्षेत्रस्य च सहितं समुद्रीय-अधिकारस्य हितस्य च रक्षणं कर्तव्यम् |.

इदानीं यदा स्वस्य अधिकारस्य हितस्य च रक्षणस्य विषयः आगच्छति तदा क्षेत्रात् बहिः देशाः तत् कर्तुं न इच्छन्ति, ते क्षेत्रे सुरक्षाविषयेषु हस्तक्षेपं कर्तुम् इच्छन्ति, तदा अस्माकं चीनीयजनमुक्तिसेना न केवलं भवितव्यम् आत्मविश्वासः दृढनिश्चयः च भवति, परन्तु क्षमता अपि भवति . सैन्यव्यायामैः सैन्यप्रशिक्षणैः च एषा क्षमता प्राप्तव्या प्रथमं अस्य अभ्यासस्य विषयान् पश्यामः । यतो हि हुआङ्ग्यान् द्वीपः तुल्यकालिकलघुप्रवालप्रस्तरैः निर्मितः द्वीपः अस्ति, अतः जलस्य बहु संपर्कः नास्ति । अतः तत्र विमानस्थानकानि, गोदीनि च नियोक्तुं न शक्यन्ते, अस्मिन् सन्दर्भे वयं केवलं अस्माकं तटरक्षकान्, युद्धपोतान् च अत्र गस्त्यर्थं प्रेषयितुं शक्नुमः ।

केषाञ्चन देशानाम् युद्धपोतानि विमानानि च जानीतेव उत्तेजकाः सन्ति, ते अत्र भ्रमन्ति ।सोनार, पनडुब्बीं क्षिपतु। तत् प्रत्यक्षतया अस्माकं सुरक्षायाः तर्जनं करोति, वस्तुतः अस्माकं विरुद्धं उत्तेजकं कार्यम् अस्ति । अस्मिन् विषये प्रथमं भवद्भिः तस्य ज्ञापनं उपग्रहैः, विमानैः, जहाजैः च अवश्यं करणीयम्, यत्र अस्माकं किञ्चित् समीपस्थेषु द्वीपेषु रडाराः अपि सन्ति, अतः अस्माभिः अस्माकं पूर्वचेतावनी-टोही-क्षमतासु सुधारः करणीयः |. द्वितीयं सोपानं द्रुतगतिः यदि प्रतिद्वन्द्वी विमानं भवति तर्हि केवलं विमानं प्रेषयितुं शक्यते यदि भवान् जहाजं प्रेषयितुम् इच्छति तर्हि समीपस्थाः जहाजाः अस्मिन् दिशि गन्तव्यम् , यतः जहाजं प्रेषयित्वा एव वेगं स्थापयितुं शक्यते यदा युद्धमञ्चः संचालितः भवति तदा एव तत् चिन्तयितुं सत्यापयितुं, चेतयितुं, दूरं गन्तुं च शक्नोति, अथवा अनुसरणं कर्तुं निरीक्षितुं च शक्नोति, येन सः तादृशानि कार्याणि कर्तुं शक्नोति, अतः तत् अवश्यं निरीक्षणं करणीयम्।

तृतीयः सन्धिप्रहारः किमर्थम् । यतः अस्मिन् क्षेत्रे सः विमानं प्रेषयितुं शक्नोति, ये अतीव द्रुताः सन्ति, अथवा सः युद्धपोतानि प्रेषयितुं शक्नोति, यतः सः अस्मिन् क्षेत्रे स्थातुं शक्नोति, यदि सः तिष्ठति तर्हि सः भवतः कृते गुप्तरूपेण पनडुब्बीम् उपयुज्यते, कस्यचित् न लक्षयितुम्, तर्हि भवतः अवलम्बनम् on sonar to spot it. अतः यदा भवन्तः एतान् लक्ष्यान् चिनोति सत्यापयन्ति च, यथा यदि एतत् व्यापारिकं जहाजं न गच्छति, अथवा तत् मार्गदर्शनाय मुक्तं भवति, तर्हि तत् परिचयस्य सत्यापनस्य च अनन्तरं जानी-बुझकर उत्तेजनम् अस्ति सम्पन्नाः सन्ति, भवद्भिः तस्य अनुसरणं, निरीक्षणं, चेतावनी च करणीयम् अस्ति, यतः एतत् भवतः क्षेत्रस्य समीपं गत्वा प्रादेशिकजलस्य आक्रमणं कर्तुम् इच्छति, अतः अवश्यमेव भवद्भिः तत् दूरं प्रेषयितव्यम्

परन्तु यदि केचन सैन्यमञ्चाः युद्धपोताः विमानाः वा जानीतेव निर्गन्तुं न कुर्वन्ति वा अग्निप्रहारं अपि कुर्वन्ति तर्हि अस्माभिः किं कर्तव्यम्? यतः भवद्भिः तत्कर्तव्यं भवितव्यम् । ततः यदा भवन्तः तस्य उपरि आक्रमणं कुर्वन्ति तदा भवतः जहाजाः इदानीं क्षेपणास्त्रं प्रक्षेप्य विमानं आक्रमयितुं शक्नुवन्ति यद्यपि भवतः विमानं कियत् अपि द्रुतं धावति तथापि तत् क्षेपणास्त्रवत् द्रुतं धावितुं न शक्नोति । यदि शीघ्रं अनुसरणं कुर्वन् अस्माकं विमानं भवति, यथा अस्माकं पोतस्य आगमनात् पूर्वं विमानं प्रथमं आविष्कृत्य शत्रुणा आक्रमणं करिष्यति।

अतः यदा वयं संयुक्तप्रहारस्य विषये वदामः तदा अस्माकं अभिप्रायः अस्ति यत् समुद्रस्य वायुस्य च बलानि अवश्यमेव संयोजितव्यानि, केषुचित् द्वीपेषु अस्माकं रक्षकाः अपि सन्ति, तटीयतोपैः, क्षेपणास्त्रैः च तस्य उपरि आक्रमणं कर्तुं शक्नुमः |. अतः संयुक्ताक्रमणेन बहुदिशात्मकं बहुविधं च प्रहारं निर्मातुं शक्यते, येन आक्रमणकर्तुः पुनरागमनं असम्भवं भवति । एतेन आक्रमणकारी अस्माकं प्रदेशस्य, प्रादेशिकजलस्य, वायुक्षेत्रस्य च लोभं न करिष्यति । अन्येषां हानिकारकं किमपि कृत्वा दूरं गन्तुं न शक्यते। अतः अहं मन्ये यत् यदा अस्माकं दक्षिणीयनाट्यगृहं तादृशविषयाणां अभ्यासं करोति तदा न केवलं अस्माकं स्वकीयानां सैन्यप्रतिक्रियाक्षमतानां उन्नतिः भविष्यति, अपितु येषां अस्माकं क्षेत्रं, प्रादेशिकजलं, वायुक्षेत्रं च प्रति दुष्टाभिप्रायः सन्ति, तेषां कृते सद्निवारकरूपेण अपि कार्यं करिष्यति प्रदेशाः । इति