समाचारं

"A Doll's House 2: Nora Returns" इत्यस्मिन् मञ्चे महिलाशक्तिः।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नार्वेदेशस्य साहित्यिकविशालकायस्य हेनरिक् इब्सेन् इत्यस्य मूलकार्यस्य भावनां विरासतां प्राप्नोति इति एकः उत्तरकथा - "ए डॉल्स् हाउस् २: नोरा रिटर्न्स्" इति अद्यैव तियानकियाओ कलाकेन्द्रे मञ्चितः प्रीमियरस्य पूर्वं नाटकस्य त्रिमहिलाकास्ट् इत्यनेन बहु ध्यानं आकर्षितम् आसीत्, यस्य निर्माणं झाङ्ग ज़ीयी इत्यनेन कृतम्, यस्य निर्देशनं झोउ के इत्यनेन कृतम्, पर्दा उद्घाटितस्य अनन्तरं महिलाशक्तिः, विवाहः इति विषये अधिकानि गहनविमर्शाः अभवन् सम्बन्धाः, आत्मनः अनुसन्धानं च ।
सम्पूर्णस्य प्रदर्शनस्य मञ्चस्य प्रकाशस्य च डिजाइनः अद्वितीयः अस्ति, तथा च चलच्चित्रसदृशस्य लाइव-वीडियो-शूटिंग् इत्यस्य उपयोगः न केवलं दृश्यव्यञ्जनं पूर्णं करोति, अपितु आध्यात्मिकसंवादस्य निर्माणमपि करोति तस्मिन् एव काले नाट्यगृहं साझास्थाने परिणतुं अन्तरक्रियाशीललिङ्कानि समाविष्टानि भवन्ति प्रेक्षकाः प्रेक्षकाः न भवन्ति अपितु कथायाः भागाः भवन्ति । तदतिरिक्तं प्रवेशद्वारे हस्ताक्षरयुक्तानि प्रसिद्धानि चलच्चित्राणि प्राप्तुं चिट्ठीकरणम् इत्यादीनि रोचकक्रियाकलापाः अपि चालकाः स्थापितवन्तः, येन प्रेक्षकाः शो आरम्भात् पूर्वं सृजनात्मकदलस्य निष्कपटतां अनुभवितुं शक्नुवन्ति स्म
बीजिंगनगरे प्रीमियररात्रौ निर्माता झाङ्ग ज़ीयी, निर्देशकः झोउ के च निर्मातृणां अभिनेतृणां च नेतृत्वं कृत्वा स्वस्य सृजनात्मकविचारं साझां कर्तुं पर्दापृष्ठस्य अनुभवानां विषये च चर्चां कर्तुं नाट्यगृहे उपस्थितौ अभवताम् झाङ्ग ज़ीयी मञ्चे स्थितानां चतुर्णां अभिनेतानां प्रेक्षकाणां च प्रति कृतज्ञतां प्रकटितवती, सर्वे अधिकानि मतं दास्यन्ति इति आशां च कृतवती । "प्रदर्शनं दृष्ट्वा सर्वे ज्ञास्यन्ति यत् अस्य नाटकस्य परिमाणम् अतीव विशालम् अस्ति। अहं सर्वेषां पूर्वाभ्यासं द्रष्टुं गतः। ते अतीव परिश्रमं कुर्वन्ति। मम विश्वासः अस्ति यत् भ्रमणकाले अस्माकं कृते अद्यापि वृद्धेः, सुधारस्य च बहु स्थानं वर्तते। निर्देशकः झोउ के अवदत् यत्, "चीनदेशे अस्य कार्यस्य प्रदर्शनाय बहुकालः अभवत् । नार्वेदेशस्य नाटककारस्य हेनरिक् इब्सेन् इत्यस्य "ए डॉल्स् हाउस्" इत्यस्य कथायाः प्रेक्षकाः परिचिताः सन्ति, सर्वेषां कृते लुकास् इत्यस्य दर्शनं प्रथमवारं भवति ' "A Doll's House 2" इत्यस्य निरन्तरता "A Doll's House 2" इत्यस्मिन् नोरा इत्यस्याः पलायनस्य अनन्तरं किं जातम् "मुख्यतारकत्वेन लु जिंगशान् इत्यस्याः प्रथमं वाक्यं यदा सा स्वभावनाः साझां कृतवती तदा "अहं बहु घबराहटः अस्मि", "इदं नाटकम् अस्ति very worth watching.पश्यन्तु, यतः अस्माकं सर्वेषां जीवने अधिकसञ्चारस्य आवश्यकता वर्तते, तत्र कोऽपि उचितः अयोग्यः वा नास्ति, स्त्रीपुरुषौ जागर्तुं शक्नुवन्ति, वयं समानाः स्मः।”
अस्य कार्यस्य विषये प्रेक्षकाणां प्रतिक्रिया अपि अत्यन्तं गहना अस्ति यत् “एतत् कृतिः पाठ्यपुस्तकात् ब्रेच्ट् इत्यस्य वर्णनस्य सर्वान् कल्पनान् तृप्तं करोति of breath." सृजनात्मकदलम् आशास्ति यत् यथा यथा भ्रमणं निरन्तरं भवति तथा तथा अधिकाः प्रेक्षकाः महिलाशक्तिः, विवाहः, आत्मसाक्षात्कारः च इति विषये अस्मिन् वार्तालापे सम्मिलिताः भविष्यन्ति।
प्रतिवेदन/प्रतिक्रिया