समाचारं

बीजिंग-डाक्सिङ्ग्-मण्डलम् : क्षिहोङ्गमेन्-जनाः बीजिंग-नगरस्य डिजिटल-दन्त-उपत्यकायाः ​​निर्माणं करिष्यन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : Xihong गोलकीपरः बीजिंग डिजिटल यागु इत्यस्य निर्माणं करिष्यति
बीजिंग दैनिक (रिपोर्टर मा जिंग्) डक्सिङ्ग-मण्डलस्य क्षिहोङ्गमेन्-नगरे निवेश-प्रवर्धनं औद्योगिकनिर्माणं च आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणं त्वरयितुं "एकत्र उड्डीयन्ते" संवाददाता ज्ञातवान् यत् वर्तमानकाले अष्टकम्पनयः बीजिंग-डिजिटल-दन्त-उपत्यका-प्रौद्योगिकी-बन्दरगाहस्य प्रथमचरणस्य निवेशार्थं अनुबन्धं कृतवन्तः भविष्ये अत्र कुल-उत्पादन-मूल्यं १.५ अरब-युआन्-युक्तः मौखिक-चिकित्सा-सामग्री-उद्योग-समूहः निर्मितः भविष्यति
यथा यथा निवासिनः दन्तस्वास्थ्यस्य सौन्दर्यस्य च आवश्यकताः वर्धन्ते तथा तथा विभिन्नप्रकारस्य कृत्रिमदन्तस्य, दन्तचिकित्सासामग्रीणां च माङ्गल्याः प्रवृत्तिः वर्धमाना अस्ति ज़िहोङ्गमेन् वुलियन औद्योगिकक्षेत्रे स्थिता बीजिंग-डिजिटल-दन्त-उपत्यका, डिजाइनं, उत्पादनं, अनुसन्धानं, विकासं, घरेलु-आपूर्तिं, निर्यातं च एकीकृत्य पूर्णतया बन्दं कृत्रिम-दन्त-उद्योग-शृङ्खला-आधारं निर्मास्यति
वर्तमान समये डिजिटल डेंटल वैली टेक्नोलॉजी बन्दरगाहस्य प्रथमचरणस्य अष्टकम्पनीभिः सह अनुबन्धः कृतः, यत्र बीजिंग हेङ्ग्झि बोले टेक्नोलॉजी कम्पनी लिमिटेड्, बीजिंग केक्सिंगगु डेन्चर कम्पनी लिमिटेड् इत्यादयः उद्योगे अन्ये प्रमुखाः उद्यमाः च सन्ति , इदं बीजिंग-डिजिटल-दन्त-उपत्यका-स्मार्ट-बन्दरस्य, बीजिंग-इत्यस्य प्रचारं अपि करिष्यति, डिजिटल-दन्त-उपत्यका-विज्ञान-प्रौद्योगिकी-नवाचार-बन्दरस्य, बीजिंग-डिजिटल-दन्त-उपत्यकायाः ​​ऊष्मायन-बन्दरस्य इत्यादीनां एकीकृत-औद्योगिक-परियोजनानां एक-पश्चात् कार्यान्वितम् अस्ति "परियोजना-उद्योग-शृङ्खलायां सुधारस्य अनन्तरं उद्यमानाम् कृते विजय-विजय-सहकार्यस्य अधिकान् अवसरान् आनयिष्यति। वयं उद्यमानाम् प्रौद्योगिकी-नवीनीकरणं प्रवर्धयितुं अपि आशास्महे तथा च बीजिंग-डिजिटल-उपत्यकायाः ​​प्रभारी व्यक्तिः परियोजनायाः कथनमस्ति यत् परियोजनायाः पूर्णतया निर्माणस्य अपेक्षा अस्ति तदनन्तरं बीजिंग-डिजिटल-उपत्यकायाः ​​कुलवार्षिकं उत्पादनमूल्यं १.५ अरब युआन्, कुलकरराजस्वं २० कोटि युआन् यावत् भविष्यति, कुलविक्रयः च ३ अरब युआन् यावत् भविष्यति।
ज्ञातं यत् ज़ीहोङ्गमेन्-नगरेण प्रमुख-योगदान-उद्यमानां कृते वित्तीय-समर्थनम्, प्रतिभा-परिचयः, एक-उद्यम-एक-नीति-नीतिः इत्यादीनां उपायानां माध्यमेन उद्यमानाम् परिचालन-जीवन्ततां अधिकं मुक्तुं साहाय्यं कृतम् अस्ति केन्द्रं औद्योगिकमञ्चं निर्मातुं तथा च सक्रियरूपेण ग्राहकानाम् कृते "नीतयः प्रेषयितुं" उद्यमाः नगरस्तरस्य, जिलास्तरस्य, बीजिंगनगरे च विविधानि औद्योगिकनीतीनि व्याख्यायन्ते। "अस्माभिः बीजिंग-डिजिटल-दन्त-उपत्यकायां 'शिबिरं स्थापयितुं' चयनं कृतम् यतः तस्य दृढ-औद्योगिक-आधारः, सम्पूर्ण-व्यापार-समर्थन-नीतिः, सहायक-सेवाः च सन्ति" इति बीजिंग-केक्सिङ्ग्-डेन्चर-कम्पनी-लिमिटेड्-इत्यस्य प्रभारी व्यक्तिः अवदत्
संवाददाता ज्ञातवान् यत् क्षिहोङ्गमेन्-नगरेण "द्वौ उपत्यका, द्वौ बन्दरगाहौ, द्वौ उद्यानौ, एकः इन्क्यूबेटरः, एकः आधारः च" इति औद्योगिकविकासव्यवस्थायाः योजना कृता अस्ति, यत्र जैवचिकित्सा, बुद्धिमान् निर्माणं, नवीनशक्तिः इत्यादिषु उद्योगेषु केन्द्रितम् अस्ति , वित्तीय उपत्यका, अङ्कीयदन्तमूषकं च अन्ये औद्योगिकनिकुञ्जानि च । सम्प्रति स्टारलाइट्-चलच्चित्र-दूरदर्शन-उद्यानस्य उत्तरजिल्हे १०० तः अधिकाः कम्पनयः निवसन्ति, ५०० तः अधिकाः कम्पनयः क्षिङ्गचुआङ्ग-अन्तर्राष्ट्रीयकेन्द्रे निवसन्ति, वित्तीय-उपत्यकायां १३० तः अधिकाः कम्पनयः च प्रविष्टाः सन्ति वित्तीय उपत्यकायाः ​​परितः भूमिक्रमाङ्के क्षिहोङ्गमेन्-नगरेण अपि नूतनं औद्योगिकनिकुञ्जं विन्यस्तम् अस्ति, यत्र केन्द्रीय-उद्यमानां मुख्यालयस्य तेषां सहायककम्पनीनां च परिचयः कृतः अस्ति इति अपेक्षा अस्ति यत् वर्षस्य अन्तः ३० कम्पनयः निपटनं सम्पन्नं करिष्यन्ति
स्रोतः - बीजिंग दैनिक
प्रतिवेदन/प्रतिक्रिया