समाचारं

बीजिंग प्रकाशनसमूहस्य ५ विषयाणां कृते ५३ पाठ्यपुस्तकानां चयनं "२०२४ अनिवार्यशिक्षा राष्ट्रियपाठ्यक्रमशिक्षणपाठ्यपुस्तकसूची" इत्यत्र कृतम् ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षामन्त्रालयस्य सामान्यकार्यालयेन अद्यैव "२०२४ अनिवार्यशिक्षाराष्ट्रीयपाठ्यक्रमशिक्षणपुस्तकसूची" इति घोषणा कृता । अनिवार्यशिक्षापाठ्यपुस्तकानां बीजिंगसंस्करणं, बीजिंग-शैक्षिकविज्ञान-अकादमी-बीजिंग-प्रकाशन-समूहेन सह-संगठितं संकलितं च, बीजिंग-प्रकाशनसमूहेन बीजिंग-प्रेस-द्वारा प्रकाशितं च, ५ विषयाणां कृते ५३ खण्डाः पाठ्यपुस्तकानि सन्ति, "२०२४ अनिवार्य" इति सफलतया चयनं कृतम् शिक्षा राष्ट्रीय पाठ्यक्रम शिक्षण पुस्तक सूची". इदं चयनं बीजिंगस्य पाठ्यक्रमसुधारस्य महत्त्वपूर्णा उपलब्धिः अस्ति तथा च शिक्षाक्षेत्रे व्यापकसुधारं गभीरं कर्तुं पाठ्यक्रमसंरचनं सामग्रीं च अनुकूलितुं बीजिंगस्य अग्रगामी, नवीनं, प्रभावी च स्वरूपं प्रदर्शयति।

चयनित "गणित" (श्रेणी १ तः ९), "आङ्ग्ल" (श्रेणी ३ तः ६), "रसायनशास्त्र" (श्रेणी ९), "जीवविज्ञान" (श्रेणी ७ तः ८), "शारीरिकशिक्षा तथा स्वास्थ्यम्" पञ्चानां कृते ५३ पाठ्यपुस्तकानि "छात्रपुस्तकम्" (प्रथमतः नवमश्रेणीपर्यन्तं), "शारीरिकशिक्षास्वास्थ्यविषये शिक्षकपुस्तकम्" (१२ खण्डाः) इत्यादयः विषयाः राष्ट्रियपाठ्यपुस्तकसमितेः विशेषज्ञसमित्याः समीक्षां अनुमोदनं च सफलतया उत्तीर्णाः तेषु, ". शारीरिकशिक्षा स्वास्थ्यं च" (प्रथमतः षष्ठश्रेणीपर्यन्तं) ), नूतनविषयपाठ्यपुस्तकरूपेण, अस्मिन् समये अपि सफलतया चयनं कृतम् ।

अन्तिमेषु वर्षेषु बीजिंग-प्रकाशनसमूहेन दलस्य देशस्य च कृते जनान् शिक्षितुं स्वस्य मूल-अभिप्रायं मनसि स्थापितं, नैतिक-अखण्डतायाः जनानां संवर्धनस्य मौलिक-कार्यस्य निकटतया केन्द्रितं, संकलनस्य सम्पूर्ण-प्रक्रियायां मूल-समाजवादी-मूल्यानां एकीकरणं कृतम् शिक्षणसामग्री, तथा च " "मूलता, व्यावसायिकता, उत्कृष्टता च" इति मूल्यसंकल्पनायाः आधारेण, वयं उच्चस्तरीयस्य नेतृत्वे शिक्षणसामग्रीसंकलनदलस्य आयोजनं कृतवन्तः विशेषज्ञाः गहनसंशोधनं कर्तुं उत्कृष्टतायै च प्रयतन्ते, तथा च सावधानीपूर्वकं उच्चगुणवत्तायुक्तानां शिक्षणसामग्रीणां समूहं निर्मितवन्तः ये आत्मानः निर्माणं कुर्वन्ति, प्रज्ञां च बोधयन्ति। २०२३ तमे वर्षे बीजिंगप्रकाशनसमूहेन २०२२ तमे वर्षे अनिवार्यशिक्षायाः नवसंशोधितायाः राष्ट्रियपाठ्यक्रमयोजनायाः पाठ्यक्रममानकानां च आधारेण पाठ्यपुस्तकानां बीजिंगसंस्करणस्य संकलनं संशोधनं च कृतम् ।तेषां सर्वेषां समीक्षां अनुमोदनं च उत्तीर्णं जातम्, येन प्रभावीरूपेण शैक्षिकसंसाधनव्यवस्थायाः निर्माणं प्रवर्धितम् समृद्धसामग्री, सम्पूर्णव्यवस्था, उच्चगुणवत्ता च सह बीजिंग इत्यनेन युगस्य नूतनानां जनानां संवर्धनं कृतम् येषां आदर्शाः, कौशलाः, उत्तरदायित्वं च सन्ति, तथा च सशक्तशिक्षाप्रतिभायुक्तस्य देशस्य निर्माणे।

बीजिंग प्रकाशनसमूहः बीजिंगनगरपालिकायाः ​​स्वामित्वं धारयति इति राज्यस्वामित्वयुक्तः सांस्कृतिकः उद्यमः अस्ति यत् पूर्वं १९४८ तमे वर्षे स्थापितं दाझोङ्गपुस्तकालयः इति नाम्ना प्रसिद्धम् आसीत् । विगत ७० वर्षेषु अस्मिन् समूहे समृद्धाः ब्राण्ड्-संसाधनाः, लेखक-संसाधनाः, सामग्री-संसाधनाः च सञ्चिताः सन्ति । अस्य शिक्षणसामग्रीप्रकाशनकार्यस्य उत्तरदायी इकाईरूपेण समूहस्य शिक्षणसामग्रीशाखा २०२१ तमे वर्षे स्थापिता आसीत् ।पूर्वं समूहस्य शिक्षणसामग्रीकेन्द्रत्वेन एषा मुख्यतया प्राथमिकमाध्यमिकविषयेषु पाठ्यपुस्तकानां शिक्षणसाधनानाञ्च प्रकाशनस्य उत्तरदायित्वं वर्तते विद्यालयेषु, तथैव देशे सर्वत्र महाविद्यालयानाम्, तकनीकीमाध्यमिकविद्यालयानाञ्च पाठ्यपुस्तकानि च। वर्षाणां परिश्रमस्य अनन्तरं व्यापकं, विविधं, क्रमबद्धं, त्रिविमं च पाठ्यपुस्तकप्रकाशनप्रतिमानं निर्मितम् अस्ति । २०२१ तमे वर्षे शिक्षणसामग्रीकेन्द्रं उत्कृष्टकार्यसाधनानां कारणेन प्रथमस्य "शिक्षणसामग्रीनिर्माणस्य राष्ट्रियउन्नतसमूहस्य" मानदं उपाधिं प्राप्तवान्

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लु यांक्सिया

प्रतिवेदन/प्रतिक्रिया