समाचारं

बोत्स्वाना-देशस्य क्रीडकाः प्रथमं ओलम्पिक-स्वर्णपदकं प्राप्य इतिहासं रचयन्ति, देशे च अर्धदिवसस्य अवकाशः भवति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकस्य पुरुषाणां २०० मीटर् अन्तिमस्पर्धायां बोत्स्वानादेशस्य टेर्बोर्ग् इत्यनेन १९.४६ सेकेण्ड् इति उत्तमसमयेन नूतनः आफ्रिकादेशस्य अभिलेखः स्थापितः, सः अमेरिकादेशस्य बेड्नारेक्, लायल्स् च सफलतया पराजितः भूत्वा स्वर्णपदकं प्राप्तवान् बोत्स्वाना-राष्ट्रपतिः मासिसि इत्यनेन घोषितं यत् देशस्य इतिहासे प्रथमं ओलम्पिक-स्वर्णपदकं प्राप्तस्य टेबोर्ग्-नगरस्य उत्सवस्य कृते देशस्य ९ अगस्त-दिनाङ्के अपराह्णे अर्धदिवसस्य अवकाशः भविष्यति

अस्मिन् वक्तव्ये मासिसि इत्यनेन टेबोर्ग् इत्यस्य पराक्रमस्य प्रशंसा कृता यत् सः ओलम्पिक-इतिहासस्य २०० मीटर्-स्वर्णपदकं प्राप्तवान् प्रथमः बोत्स्वाना-आफ्रिका-देशीयः अभवत् । सः अवदत् यत् टेबोर्ग् इत्यस्य तेजस्वी उपलब्धयः सदा राष्ट्रिय-इतिहासस्य इतिहासेषु अभिलेखिताः भविष्यन्ति, ते च देशे सर्वत्र जनानां कृते अद्वितीय-उचित-गम्भीर-रीत्या उत्सवस्य योग्याः सन्ति |. राष्ट्रपतिः वक्तव्ये टेबोर्ग् इत्यस्य स्वर्गीयमातुः प्रति अपि गहनं कृतज्ञतां प्रकटितवान्।

बोत्स्वाना-देशः दक्षिण-आफ्रिका-देशे स्थितः अस्ति, तस्य जनसंख्या प्रायः २५ लक्षं भवति । देशः हीरक-उत्पादनार्थं प्रसिद्धः अस्ति, विश्वस्य महत्त्वपूर्णेषु हीरक-उत्पादनक्षेत्रेषु अन्यतमः अस्ति । ऐतिहासिकदृष्ट्या बोत्स्वाना-देशः ओलम्पिकपदकत्रयं प्राप्तवान्, यत्र एकं रजतपदकं, द्वौ कांस्यपदकौ च । टेर्बोर्ग्-स्वर्णपदकं प्राप्तुं पूर्वं बोत्स्वाना-देशस्य प्रथमं ओलम्पिकपदकं लण्डन्-ओलम्पिक-क्रीडायां पुरुषाणां ८०० मीटर्-क्रीडायां आमोस-निगेल्-अमोस्-इत्यनेन रजतपदकं प्राप्तम्, टोक्यो-ओलम्पिक-क्रीडायां तु बोत्स्वाना-देशः पुरुषाणां ४x४०० मीटर्-क्रीडायां रिले-क्रीडायां कांस्यपदकं प्राप्तवान्