समाचारं

सम्पूर्ण विजय ! जोकिच् इत्यस्य त्रिगुणद्वयं, श्रोडरस्य १३-४, चमत्कारः जातः, ओलम्पिकपुरुषबास्केटबॉलदलस्य कृते केवलम् एकः एव सस्पेन्सः अवशिष्टः अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के बीजिंग-समये पेरिस्-ओलम्पिक-क्रीडायां पुरुष-बास्केटबॉल-दलस्य कांस्यपदक-क्रीडा आरब्धा the United States अद्य कः प्राप्तुं शक्नोति?कांस्यपदकं प्रतीक्षितुम् अर्हति। जर्मनपुरुषबास्केटबॉलदलस्य आरम्भिकपङ्क्तिः : Obst + Schroeder + Theis + Vogtmann + Wagner Jr. सर्बियादेशस्य पुरुषबास्केटबॉलदलस्य आरम्भिकपङ्क्तिः : Avramovic + Bogdanovic + Dobric + Yo Kitch + Petrushev

क्रीडायाः प्रथमे क्वार्टर् मध्ये बोग्डा इत्यनेन ओब्स्ट् इत्यस्य विरुद्धं त्रि-पॉइण्टर् इत्यनेन आरब्धम्, अव्रमोविच् इत्यनेन अपि क्रमशः जम्परः कृतः, सर्बिया इत्यनेन जर्मनी-देशस्य कृते रक्तस्रावः स्थगितः । पेट्रुशेवः द्वयोः हस्तयोः डुङ्क् कृतवान्, वैग्नर् जूनियरः थ्रो कृतवान्, अवरामोविच् इत्यनेन जम्पर इत्यनेन प्रतिक्रिया दत्ता, बोग्डा लेआउट् च अस्मिन् समये सर्बिया ८ अंकैः नेतृत्वं कृतवान्, श्रोडरः त्रि-पॉइण्टर् कृतवान्, मि सिक् च क्रमशः गोलं कृतवान्, श्रोडरः बब्ब् च अन्यं गोलं कृतवन्तौ त्रि-पॉइण्टर्, वैग्नरः लेयअपं कृतवान्, परन्तु सर्बिया अपि स्कोरं कुर्वन् आसीत्, जोकिच् लेआउट् कृतवान्, पेट्रुशेवः क्षिप्तवान्, बिन्दु-अन्तरं ७ अंकाः आसीत्, वैग्नरः वो गेट्मैन् च क्रमेण त्रयः अंकाः त्यक्तवन्तौ, मिसिच् फाउल् कृतवान्, सर्बिया च ३०-२१ अग्रतां प्राप्तवान् एकस्मिन् क्वार्टर् मध्ये ९ अंकाः।