समाचारं

ओलम्पिक टेबलटेनिस् : दक्षिणकोरियादेशस्य महिलादलेन जर्मनीदेशं ३-० इति स्कोरेन पराजितं कृत्वा कांस्यपदकं प्राप्तम्, चीनदेशस्य चत्वारः क्रीडकाः एकत्र स्पर्धां कृतवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायां महिलानां टेबलटेनिस्दलस्य कांस्यपदकयुद्धस्य समाप्तिः अभवत् । एशिया-युरोप-देशयोः द्वौ सशक्तौ दलौ, कोरिया-दलः, जर्मन-दलः च क्षेत्रे मिलितवन्तौ अन्ते कोरिया-दलः ३-० इति निरपेक्ष-लाभेन विजयं प्राप्तवान् । अस्मिन् क्रीडने सुप्रसिद्धः क्रीडकः शिन् युबिन् मिश्रितयुगलक्रीडायां कांस्यपदकं प्राप्तवान् । प्रतियोगितायां ये चत्वारः चीनीयक्रीडकाः दृश्यन्ते स्म - तियान् ज़िक्सी, ली एन्हुई, शान् जिओना, वान युआन् च, ते सर्वे स्वस्य अद्वितीयतांत्रिकशैल्याः प्रदर्शनं कृतवन्तः । परन्तु जर्मन-महिला-दलस्य कृष्णाश्वः कौफमैन्, यः पूर्वं उत्तमं प्रदर्शनं कृतवान्, सः अन्यं उत्तमं परिणामं प्राप्तुं असफलः अभवत्, विस्तृत-परिणामानां कृते कृपया अधः पश्यन्तु

क्रीडायाः मुख्यविषयाणि

दक्षिणकोरिया-जर्मनी-देशयोः महिला-टेबल-टेनिस्-दलयोः दिग्गजाः, सशक्ताः च दलाः सन्ति । अस्मिन् वर्षे पुनः उत्थानं कृत्वा सेमीफाइनल्-क्रीडायां सफलतया प्रवेशं प्राप्तवान् । जर्मन-दलेन २०१६ तमे वर्षे एतत् अवसरं स्वीकृत्य ओलम्पिक-रजतपदकं प्राप्तम्, परन्तु ततः परं स्वस्य वैभवस्य पुनरावृत्तिं कर्तुं असफलम् अभवत् । अस्मिन् वर्षे जर्मन-महिला-दलस्य प्रमुखः आघातः अभवत्, प्रथमः मुख्यः खिलाडी हान यिंगः चोटकारणात् अनुपस्थितः, द्वितीयः मुख्यः खिलाडी मिटेल्हम् अपि दलस्य स्पर्धायाः निवृत्तः अभवत् । यद्यपि दक्षिणकोरियादेशस्य बलात् न्यूना अस्ति तथापि १८ वर्षीयायाः कौफ्मैन् इत्यस्याः उदयेन दलाय किमपि प्रतीक्षनीयं प्राप्तम्, येन सा बहवः प्रबलाः प्रतिद्वन्द्विनः पराजिताः, येन कांस्यपदकस्य मेलनं रोमाञ्चपूर्णं जातम्