समाचारं

५ क्रमशः चॅम्पियनशिप! डुराण्ट् प्रथमः खिलाडी अभवत्, करी सम्यक् समाप्तुं ४ प्रमुखाः त्रि-पॉइण्टर्-इत्येतत् कृतवान्, तथा च क्रीडायाः अनन्तरं आधिकारिकतया स्वस्य स्थितिं प्रकटितवान्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकस्य बहुप्रतीक्षितः पुरुषबास्केटबॉल-अन्तिम-क्रीडा आरब्धा अस्ति, अमेरिकी-पुरुष-बास्केटबॉल-दलः, प्रबलः बास्केटबॉल-क्रीडकः, आतिथ्य-फ्रेञ्च-पुरुष-बास्केटबॉल-दलस्य प्रबलतम-आव्हानस्य सामनां करोति यतः फ्रांसीसीपुरुषबास्केटबॉलप्रशिक्षकः विन्सेन्ट् कोलेट् गोबर्टं प्रारम्भिकपङ्क्तितः दूरीकर्तुं चयनं कृतवान्, तेन सहसा आश्चर्यजनकप्रतिस्पर्धा दर्शिता; पुस्तकालयस्य त्रयः भ्रातरः यत् स्वप्नदलस्य आकाशगङ्गायुद्धपोतं न अटत् इति। यदा तौ बलवन्तौ मिलितौ तदा युद्धं तमः अभवत् । चतुर्थांशस्य घोरयुद्धस्य अनन्तरं अमेरिकीपुरुषबास्केटबॉलदलेन अन्ततः अन्तिमहासः अभवत्, यजमानराष्ट्रं ११ अंकैः पराजयित्वा चॅम्पियनशिपं प्राप्तम्

फलतः अमेरिकी-पुरुष-बास्केटबॉल-दलः अपि एथेन्स-ओलम्पिक-क्रीडायां आरम्भं कर्तुं असफलः भूत्वा केवलं कांस्यपदकं प्राप्तवान्, ततः परं स्वप्न-दलः प्रत्येकं आक्रमणं कृत्वा पुनः कदापि असफलः न अभवत् एतत् टेबलटेनिस्-क्रीडायां अस्माकं वर्चस्वं यथा भवति तथा एव - एथेन्स-ओलम्पिक-क्रीडायां वाङ्ग-लिकिन्-इत्यनेन पुरुषाणां एकल-अन्तिम-क्रीडायां र्यु-सेउङ्ग्-मिन्-इत्यनेन सह हारितम्, अनुभवात् ज्ञात्वा पुरुषाणां एकल-चैम्पियनशिप-क्रीडा पुनः कदापि तस्य उपरि न अभवत्, अधुना च सः पतितः | पञ्च क्रीडासु क्रमशः विजयं प्राप्तवान् । केचन प्रशंसकाः ये चिन्तिताः सन्ति, चतुर्वर्षेभ्यः अनन्तरं यदा ज़ण्डुकु इत्यादयः प्राचीनपीढीयाः तारकाः मञ्चं त्यजन्ति तदा लॉस एन्जल्स-ओलम्पिक-क्रीडायां ध्वजं कः वहति? तत् ४ वर्षाणाम् अनन्तरं भविष्यति, तदा वयं तस्य विषये चर्चां करिष्यामः।

एवं प्रकारेण डुराण्ट् इतिहासे प्रथमः बास्केटबॉलक्रीडकः अपि अभवत् यः ४ ओलम्पिकस्वर्णपदकानि प्राप्तवान् । फीबा-मञ्चे अडू न केवलं "प्रथम-नम्बर-हत्यारा" अस्ति, अपितु "दीर्घतमा नदी" अपि अस्ति । अस्मिन् निर्णायकयुद्धे वत्सस्य चोटस्य कारणेन बेन्चे स्थितः डुराण्ट् अन्ततः क्रीडां आरब्धवान्, पूर्णं ३१ निमेषं च क्रीडितवान्, दलस्य लाओ जेम्स् इत्यस्य पश्चात् द्वितीयः, पुरातनः केडी १५ अंकाः, ४ रिबाउण्ड्, ४ च प्राप्तवान् सहायतां करोति, १ चोरीं १ चोरणं च शॉट् अवरोधयति, अपराधे रक्षायां च स्वस्य वर्चस्वं प्रदर्शयति । वर्षत्रयपूर्वं टोक्योनगरे पृष्ठतः पतित्वा २९-बिन्दु-प्रदर्शनस्य उपरि अवलम्ब्य ज्वारं परिवर्तयितुं के.डी. ३९ वर्षीयः जेम्स् त्रयाणां सेनानां आयोजनं समन्वयनं च कृतवान्, १४ अंकाः, ६ रिबाउण्ड्, १० असिस्ट् च योगदानं दत्तवान्, बुकरः, यः 3D भवितुम् इच्छति स्म, सः अपि १५ अंकाः, ६ रिबाउण्ड् च प्राप्तवान्