समाचारं

फीबा आधिकारिकतया ओलम्पिकक्रीडायाः सर्वोत्तमपरिचयस्य घोषणां करोति : जान्कुः जोकिच् इत्यस्य अभिजातवर्गस्य नेतृत्वं करोति तथा च जेम्स् एम.वी.पी

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के बीजिंगसमये प्रातःकाले पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां बास्केटबॉल-अन्तिम-क्रीडायाः समाप्तिः अभवत् । क्रीडायाः अनन्तरं फीबा इत्यनेन आधिकारिकतया ओलम्पिकक्रीडायाः सर्वोत्तमः पङ्क्तिः, एमवीपी-विजेता च घोषितः ।

अमेरिकनदलं चॅम्पियनशिपं प्राप्तवान्, जेम्स् एमवीपी-उपाधिं च प्राप्तवान्, यत् सुयोग्यम् अस्ति । ६ क्रीडासु जेम्स् प्रतिक्रीडायां १४.२ अंकाः, ६.८ रिबाउण्ड्, ८.२ असिस्ट् च प्राप्तवान् सः स्कोरिंग्-विषये प्रथमः, रिबाउण्ड्-असिस्ट्-विषये सर्वेषु खिलाडिषु द्वितीयः आसीत्, सर्बिया-विरुद्धं, क्रीडायाः समये, जेम्स् इत्यनेन ओलम्पिकक्रीडायां द्वितीयं त्रिगुणं द्विगुणं अपि प्राप्तम्, इतिहासे एकमात्रः व्यक्तिः अभवत् ३९ वर्षीयस्य जेम्स् इत्यस्य अद्यापि सुपर वर्चस्वम् अस्ति ।

फीबा इत्यनेन आधिकारिकतया सर्वोत्तमदलरूपेण घोषिताः पञ्च खिलाडयः सन्ति : जेम्स्, करी, बुन्यामा, जोकिच्, श्रोडरः च पञ्च अपि खिलाडयः शीर्षचतुर्णां दलानाम् सन्ति, तेषां प्रदर्शनं च निर्विवादम् अस्ति सेमीफाइनल्-अन्तिम-क्रीडासु करी अत्यन्तं उत्तमं प्रदर्शनं कृतवान्, कुलम् १७ त्रि-पॉइण्टर्-प्रहारं कृत्वा ६० अंकं प्राप्तवान् । जोकिच् प्रतिक्रीडायां १८.८ अंकाः, १०.७ रिबाउण्ड्, ८.८ असिस्ट् च सरासरीकृतवान्, अस्मिन् ओलम्पिक-क्रीडायां सः असिस्ट्स्, रिबाउण्ड्स् च अग्रणी आसीत् ।

युवा वेनबन्यामा प्रतिक्रीडायां १५.८ अंकाः, ९.७ रिबाउण्ड्, ३.३ असिस्ट्, १.७ ब्लॉक्, २ स्टील् च सरासरीकृतवान्, तस्य प्रदर्शनं च तस्य वयसः अनुरूपं नासीत् श्रोडरः सेमीफाइनल्-पर्यन्तं दलस्य नेतृत्वं कृत्वा जर्मन-बास्केटबॉल-इतिहासस्य निर्माणं कृतवान् ।