समाचारं

प्रेमिणा सह मेक आउट् कुर्वन् भवतः शरीरे प्रवेशः? किं त्वं पितुः लारं खादितवान् ? अमेरिकनक्रीडकानां मादकद्रव्यप्रतिबन्धस्य सकारात्मकपरीक्षायाः कारणानि अतिविस्फोटकाः सन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेभ्यः नमस्कारः ! अस्मिन् अद्भुते सप्ताहान्ते मम बालिका भवद्भ्यः समये एव ताजाः गपशपसूचनाः आनयिष्यति।

चतुर्वार्षिकस्य ओलम्पिकक्रीडायाः समाप्तिः भवति चीनीयप्रतिनिधिमण्डलेन क्षेत्रे अतीव उत्तमं प्रदर्शनं कृतम्, परन्तु न्यूनाधिकं वा अन्यायपूर्णविषयाणां अनुभवः अपि अभवत्

यथा, चीनदेशस्य महिलानां वॉलीबॉल-बालिकानां क्वार्टर्-फायनल्-क्रीडायां तुर्की-क्रीडायाः साक्षात्कारः अभवत् अपीलं कुर्वन्ति, प्रतिद्वन्द्वी व्यर्थं एकं बिन्दुं प्राप्तुं शक्नुवन्ति।

अन्ते महिलानां वॉलीबॉलदलः तुर्कीदेशेन सह २-३ इति स्कोरेन पराजितः भूत्वा सेमीफाइनल्-क्रीडां त्यक्तवती तथापि चीनीयदर्शकानां हृदये एषा क्रीडा अन्येभ्यः द्वन्द्वयुद्धेभ्यः अधिकं रोमाञ्चकारी आसीत्, अन्तिमपक्षः इति वक्तुं शक्यते स्म

अन्यस्य उदाहरणस्य कृते, पुरुषाणां जिम्नास्टिकस्य व्यक्तिगतसर्वतोमुखस्य अन्तिमपक्षे चीनीयक्रीडकौ झाङ्ग बोहेङ्ग्, जिओ रुओटेङ्ग् च स्पष्टतया अधिकं तेजस्वी प्रदर्शनं कृतवन्तौ, अधिककठिनगतिः च अभवत्, परन्तु रेफरी केवलं स्कोरं न्यूनं स्थापयितुम् इच्छति स्म, यस्य परिणामेण द्वयोः क्रीडकयोः केवलं रजतपदं प्राप्तम् कांस्यपदकानि च। तयोः तीक्ष्णविपरीतरूपेण जापानीक्रीडकः शिन्नोसुके ओका चॅम्पियनशिपं जित्वा तस्य समाप्तिः, गतिविधिषु कठिनता च चीनीयक्रीडकानां इव उत्तमं नासीत् इति स्पष्टम्, परन्तु रेफरी मुख्यतया "अदृश्यः" आसीत्