समाचारं

प्रथमसप्तमासेषु चीन-यूरोप-देशयोः ११,००० तः अधिकाः मालवाहकाः प्रचलन्ति स्म

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग, अगस्त १० (सञ्चारकर्त्ता ली झिन्पिङ्ग्) रिपोर्टरः चीनराज्यरेलवेसमूहकम्पनी लिमिटेड् इत्यस्मात् ज्ञातवान् यत् अस्मिन् वर्षे जनवरीतः जुलैपर्यन्तं कुलम् ११,४०३ चीन-यूरोपमालवाहनरेलयानानि संचालिताः, तथा च १.२२६ मिलियन टीईयू मालस्य संचालनं कृतम् प्रेषितं, वर्षे वर्षे क्रमशः १२%, ११% च वृद्धिः । तेषु जुलैमासे १७७६ रेलयानानि चालितानि, १८५,००० टीईयू मालाः च त्रयः मासाः यावत् एकस्मिन् मासे १७०० तः अधिकाः रेलयानानि चालितानि ।

चैनलक्षमतानिर्माणं सुदृढं कुर्वन्तु परिवहनदक्षतां च सुधारयन्तु। रेलविभागः घरेलुविदेशीयपरिवहनस्य समन्वयं सुदृढं करोति, चीन-यूरोपमालवाहनमार्गस्य निर्माणं सुदृढं करोति, बन्दरगाहस्य पुनः लोडिंगक्षमतायां सुधारं करोति, तथा च पश्चिमे (अलाशान्कोउ तथा होर्गोस् बन्दरगाहद्वारा), मध्यभागे एरेन्होट् बन्दरगाहः), तथा पूर्वदिशि (मन्झौली मार्गेण जनवरीतः जुलैमासपर्यन्तं सुइफेन्हे बन्दरगाहः, सुइफेन्हे बन्दरगाहः, टोङ्गजियाङ्ग उत्तरबन्दरगाहः च समाविष्टाः मुख्यत्रयेषु परिवहनगलियारेषु प्रचलितानां चीन-यूरोपमालवाहनानां संख्या १५%, २२% वर्धिता तथा क्रमशः वर्षे वर्षे २% । ट्रांस-कैस्पियन-सागर-चैनल-मार्गे चीन-यूरोप-मालवाहनानि नियमितरूपेण स्थिरतया च प्रचलन्ति ।

पूर्णसमयसूचिकायां प्रचलितानां चीन-यूरोप-मालवाहक-रेलयानानां परिमाणं विस्तारयन्तु । पूर्णसमयसूचिकायां चीन-यूरोपमालवाहकरेलसञ्चालनस्य परिमाणं जूनमासस्य मध्यभागे पूर्णसमयसूचिकायाः ​​तृतीयसमूहस्य कार्यान्वयनात् आरभ्य प्रतिसप्ताहं १७ रेलयानानि निरन्तरं प्रचलन्ति, यत्र शीआन्, चेङ्गडु, चोङ्गकिंग्, इत्यादिषु रेलयानानि सन्ति । Yiwu, Wuhan, Guangzhou to Duisburg, Germany, पोलैण्ड्देशे Lodz इत्यादीनां रेखानां संचालनं यात्रीकारानाम् अनुसारं भवति, परिवहनस्य समयसापेक्षतायाः गारण्टी च अस्ति बाजारस्य माङ्गं निकटतया पूरयितुं नूतन ऊर्जावाहनानां सीमापारं ई-वाणिज्यस्य च कृते अनुकूलितरेलयानानि सशक्ततया प्रक्षेपणं कुर्वन्तु।