समाचारं

हुथी-दलेन "नवसर्वकारस्य" गठनस्य घोषणा कृता! उत्तरदिशि विशालक्षेत्रे वायुरक्षायाः सायरनाः ध्वनितवन्तः, लेबनानदेशस्य हिजबुल-सङ्घः च ड्रोन्-आक्रमणानि प्रारब्धवान्! इजरायलसेना क्रमेण निष्कासनस्य आदेशान् निर्गच्छति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादनस्य नाम

11 दिनाङ्के CCTV News इत्यस्य अनुसारं 10 तमे स्थानीयसमये सायं कालस्ययमनदेशे हुथीसशस्त्रसेनाभिः "परिवर्तनं निर्माणं च" इति "नवीनसर्वकारस्य" निर्माणस्य घोषणा कृता, तस्य निर्माणस्य उत्तरदायित्वं अहमदराजोयः भविष्यति इति च घोषितम्

सम्प्रति यमनदेशे हुथीसशस्त्रसेनाः राजधानी सना सहितं यमनस्य पश्चिमोत्तरक्षेत्राणि नियन्त्रयन्ति, वस्तुतः प्रशासनिकं अन्यं च सर्वकारीयकार्यं कुर्वन्ति तथापि हौथीसशस्त्रसेनाभिः निर्मितं "सरकारं" अन्तर्राष्ट्रीयद्वारा मान्यतां न प्राप्तम् संयुक्तराष्ट्रसङ्घस्य नेतृत्वे समुदायः । यमनस्य अन्तर्राष्ट्रीयमान्यताप्राप्तं वैधसर्वकारं अन्तरिमराजधानी एडेन्-नगरे स्थितम् अस्ति ।

रिपोर्टरः १० तमे स्थानीयसमये ज्ञातवान् यत् उत्तरे इजरायल्-देशे मार्किया-सहितस्य एकदर्जनाधिकस्थानेषु वायु-रक्षा-सायरन-ध्वनिः अभवत्, उत्तर-इजरायल-देशस्य विशाल-क्षेत्रे वायु-रक्षायाः सायरन-इत्यस्य ध्वनिः त्रयः घण्टाः यावत् अभवत् .

इजरायल-रक्षासेनाभिः पुष्टिः कृता यत् तस्याः रात्रौ दक्षिण-लेबनान-देशात् उत्तर-इजरायल-देशं प्रति १० तः अधिकाः रॉकेट्-प्रहाराः अभवन् तदनन्तरं इजरायलसेना लेबनानदेशे रॉकेटप्रक्षेपणसम्बद्धेषु क्षेत्रेषु दीर्घदूरपर्यन्तं तोपप्रहारं कृतवती । लेबनानदेशात् अद्यापि प्रतिक्रिया नास्ति।

अगस्तमासस्य १० दिनाङ्के स्थानीयसमये लेबनानदेशस्य हिजबुल-सङ्घः तस्मिन् दिने उत्तर-इजरायल-देशस्य महवत्-एलोन्-अड्डे बहुविध-ड्रोन्-आक्रमणानि करिष्यति इति घोषितवान् । लेबनान-इजरायल-अस्थायीसीमातः महफत-अलोन्-नगरं प्रायः १७.५ किलोमीटर्-दूरे अस्ति ।

अस्मात् मासात् आरभ्य .इजरायल-रक्षासेनाभिः क्रमशः त्रीणिवारं "निष्कासन-आदेशाः" निर्गताः, यत्र दक्षिण-गाजा-पट्टिकायाः ​​खान-यूनिस्-राफाह-इत्येतयोः केषुचित् भागेषु जनानां तथाकथित- "मानवता-क्षेत्रे" निष्कासनं करणीयम् आसीत्तत्र उक्तं यत् एतत् कदमः स्थानीयप्यालेस्टिनीसशस्त्रसमूहानां विरुद्धं शक्तिशालिनः सैन्यकार्यक्रमस्य आरम्भस्य प्रयासः अस्ति। मुख्यस्थानकस्य संवाददाता खान यूनिस् इत्यत्र दृष्टवान् यत् इजरायलसेनायाः नित्यं निवृत्ति-आदेशाः गाजा-जनानाम् कृते केवलं दुःखं भयं च आनयत्।