समाचारं

मार्गः दीर्घः समस्याभिः परिपूर्णः च अस्ति! वैश्विकव्यापारैः सह पर्याप्तं विश्वासं न निर्माय ‘मेक इन इण्डिया’ इति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एप्पल्-संस्थायाः नवीनतम-त्रैमासिक-वित्तीय-प्रतिवेदने ज्ञातं यत् ग्रेटर-चीन-देशे कम्पनीयाः द्वितीय-त्रिमासिक-आयः वर्षे वर्षे ६.५% न्यूनीभूतः । विश्लेषकाः मन्यन्ते यत् भारते संयोजितानां एप्पल्-मोबाईल-फोनानां गुणवत्ता-समस्या अस्य मुख्यकारणानां मध्ये एकं कारणम् अस्ति । ब्रिटिश-माध्यमानां समाचारानुसारं भारतीय-उत्पादन-रेखातः बहिः आगच्छन्तः एप्पल्-मोबाईल्-फोन-भागाः केवलं प्रायः आर्धाः एव उत्तमगुणवत्तायाः सन्ति, यत् एप्पल्-संस्थायाः "शून्यदोष"-मानकात् दूरम् अस्ति केचन विडियो ब्लोगर्-जनाः एप्पल्-फोनस्य विच्छेदन-वीडियो सोशल-मीडिया-मञ्चेषु अपलोड् कृतवन्तः, येन भारते संयोजितेषु एप्पल्-फोनेषु दोषाः प्रकाशिताः, यथा मदरबोर्ड्-मध्ये स्पष्टानि अङ्गुलि-चिह्न-चिह्नानि, कॅमेरा-अन्तर्गत-धूलिः च

एताः गुणवत्तासमस्याः उपभोक्तृभ्यः उच्चमूल्येन एप्पल्-मोबाइल-फोन-इत्यनेन निराशाः अभवन्, अतः यूरोपीय-चीन-विपण्येषु एप्पल्-मोबाइल-फोन-विक्रय-प्रदर्शनं प्रभावितं कृत्वा एप्पल्-कम्पनीं मूल्येषु कटौतीं कर्तुं, विक्रय-प्रवर्धनं च कर्तुं बाध्यं जातम् भारतीयमाध्यमानां समाचारानुसारं २०२३-२०२४ वित्तवर्षे एप्पल् इत्यनेन भारते संयोजितानां निम्नस्तरीयमाडलानाम् कुलमूल्यं प्रायः १४ अरब अमेरिकीडॉलर् अस्ति, यत् तस्य वैश्विकनिर्माणस्य १४% भागं भवति, उच्चस्तरीयमाडलस्य तु अद्यापि भवति चीनदेशे समागताः। लाभस्य संकुचनं, न्यून-उत्पाद-दराणां कारणेन प्रतिफलस्य तरङ्गः च एप्पल्-संस्थायाः “मेड इन इण्डिया”-रणनीत्याः प्रमुखा समस्या अभवत् ।

अद्यापि वैश्विकव्यापारैः सह पर्याप्तं विश्वासं न निर्मायते

"मेक इन इण्डिया" इति रणनीतिः भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यनेन २०१४ तमे वर्षे प्रथमवारं कार्यभारं स्वीकृत्य प्रस्ताविता आसीत् ।अस्य उद्देश्यं भारतस्य घरेलुनिर्माण-उद्योगस्य अनुपातं वर्धयितुं, भारते विदेशीयनिवेशं उत्पादनं च आकर्षयितुं, स्थानीयनिर्माणं च सुदृढं कर्तुं च अस्ति

अस्य रणनीतेः प्रमुखघटकरूपेण इलेक्ट्रॉनिक्स-सङ्घटनं दृश्यते । प्रमुखक्षेत्रेषु अत्याधुनिकप्रौद्योगिकीषु च निवेशं प्रवर्धयितुं, विनिर्माण-उद्योगे स्केल-अर्थव्यवस्थां चालयितुं, भारतीयकम्पनीनां निर्मातृणां च वैश्विकप्रतिस्पर्धां वर्धयितुं च भारतसर्वकारेण मार्च २०२० तमे वर्षे "उत्पादन-सम्बद्ध-प्रोत्साहन-योजना" प्रारब्धा नवम्बर २०२२ यावत् भारतस्य १४ प्रमुखोद्योगेषु योजनायाः विस्तारः कृतः, यत्र दूरसञ्चारः, श्वेतवस्तूनि, वस्त्राणि, चिकित्सासाधननिर्माणं, वाहनानि, विशेष इस्पाताः, खाद्यानि, उच्चदक्षतायुक्ताः सौरप्रकाशविद्युत्मॉड्यूलानि इत्यादयः सन्ति परन्तु एतेषु अधिकांशः उद्योगाः अद्यापि चीनीयनिर्माणस्य उपरि बहुधा अवलम्बन्ते, चीनीय-तकनीकी-कर्मचारिणां माङ्गल्यं च अधिकम् अस्ति ।