समाचारं

Zhijie R7 इत्यस्य शुद्धविद्युत्संस्करणस्य क्रूजिंग्-परिधिः उजागरितः अस्ति, ततः विस्तारित-परिधि-संस्करणं पश्चात् प्रक्षेपणं कर्तुं शक्यते

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन सद्यः एव विमोचितस्य शुद्धविद्युत्वाहनानां सूचीपत्रानुसारं होङ्गमेङ्ग झिक्सिङ्गस्य प्रथमस्य कूप-एसयूवी-इत्यस्य, ज़िजी-इत्यस्य द्वितीयस्य च मॉडलस्य बैटरीक्षमतायाः सूचनायाः पुष्टिः कृता अस्ति

रक्तपेटिकायां Zhijie इत्यस्य नूतनकारस्य बैटरीसूचना अस्ति, स्रोतः: उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः

Zhijie R7 त्रयः भिन्नाः क्षमतायुक्ताः बैटरीपैक् प्रदास्यति, यथा 79.9kWh, 80.2kWh, 97.7kWh च नूतनकारस्य क्रूजिंग् रेन्जः 646 तः 802 किलोमीटर्पर्यन्तं व्याप्तः भविष्यति, येषु 97kWh बैटरीयुक्तः पृष्ठचक्रचालकः मॉडलः सर्वाधिकं दीर्घं प्राप्तुं शक्नोति पङ्क्तिः।

यद्यपि अस्मिन् समये प्रकटिता मॉडलसूचना केवलं Zhijie R7 इत्यस्य शुद्धविद्युत्संस्करणं दर्शयति तथापि पूर्वं Zhijie इत्यस्य द्वितीयं मॉडलं विस्तारित-परिधिसंस्करणं अपि प्रदास्यति इति ज्ञातम् आसीत्

(वैकल्पिकम्) चित्रविवरणम्

डिजाइनस्य दृष्ट्या Zhijie R7 Zhijie S7 इत्यस्य डिजाइनभाषां निरन्तरं करोति, पूर्णतया निरुद्धस्य अग्रमुखस्य, माध्यमेन-प्रकारस्य प्रकाशपट्टिकानां च उपयोगेन, येन वाहनस्य अग्रभागस्य डिजाइनं अत्यन्तं ज्ञातुं शक्यते शरीरस्य पार्श्वविन्यासः फास्टबैकशैलीं स्वीकुर्वति, यत्र गुप्तद्वारहन्डलाः, चिकनीरेखाः च सन्ति, येन नूतनकारः कूप-प्रकारस्य एसयूवी-माडल-वर्गस्य कृते अधिकं उपयुक्तः भवति, स्पोर्टी-भावना च वर्धते

चित्रस्य स्रोतः : चेरी बुद्धिमान् विश्वम्

आकारस्य दृष्ट्या Zhijie R7 इत्यस्य शरीरस्य लम्बता ४९५६mm, विस्तारः १९८१mm, ऊर्ध्वता १६३४mm, चक्रस्य आधारः २९५०mm च अस्ति । बृहत्तरस्य आकारस्य धन्यवादेन नूतनं कारं टेस्ला मॉडल् वाई इत्यस्य अपेक्षया अधिकं आन्तरिकस्थानप्रदर्शनं प्रदास्यति इति अपेक्षा अस्ति ।

शक्तिस्य दृष्ट्या Zhijie R7 एकमोटर-द्वय-मोटर-विन्यासस्य समर्थनं करोति एक-मोटर-संस्करणस्य शिखरशक्तिः २९३ अश्वशक्तिं प्राप्नोति, द्वय-मोटर-संस्करणं च ४९७ अश्वशक्तिं प्राप्नोति तदतिरिक्तं R7 800V सिलिकॉन् कार्बाइड् उच्च-वोल्टेज-मञ्चेन सह मानकरूपेण आगच्छति तथा च हुवावे-तिमिङ्गल-बैटरी-सहितं सुसज्जितम् अस्ति यत् अति-द्रुत-चार्जिंग-प्रौद्योगिकीम् समर्थयति

चित्रस्य स्रोतः : चेरी बुद्धिमान् विश्वम्

बुद्धिमान् वाहनचालनप्रणालीनां दृष्ट्या R7 Huawei Qiankun ADS 3.0 उच्चस्तरीय बुद्धिमान् चालनप्रणालीभिः सुसज्जितं भविष्यति, यत् शुद्धदृश्यसमाधानं सहितं SE संस्करणं प्रदास्यति, राजमार्गस्वचालितसञ्चारसहायकवाहनचालनस्य (NCA) समर्थनं करोति तथा बहुपरिदृश्यस्वचालितपार्किंगकार्यं च प्रदास्यति।

ज्ञातव्यं यत् प्रसवक्षमताविषये अनिश्चितता अद्यापि एकः विषयः अस्ति यस्य विषये बौद्धिकसमुदायस्य निकटतया अवलोकनस्य आवश्यकता वर्तते। चेरी, हुवावे इत्येतयोः दिग्गजयोः समर्थनेन प्रथमस्य मॉडलस्य S7 इत्यस्य विपण्यप्रदर्शनं सन्तोषजनकं नासीत् ।

चित्रस्य स्रोतः : चेरी बुद्धिमान् विश्वम्

R7 इत्यस्य प्रक्षेपणेन S7 इत्यस्य विक्रयदबावस्य सन्तुलनार्थं SUV इत्यस्य घरेलुबाजारस्य प्राधान्यस्य लाभः भवितुं शक्नोति तथापि पूर्वस्य S7 इत्यस्य वितरणस्य विलम्बस्य कारणात्, किं पर्याप्तं आपूर्तिः प्रदातुं शक्यते वा प्रक्षेपणं मुक्तप्रश्नः जातः।

प्रतिवेदन/प्रतिक्रिया