समाचारं

चीनीय लयात्मकजिम्नास्टिकदलेन इतिहासं रचयित्वा दलस्य सर्वतोमुखं स्वर्णपदकं प्राप्तम् केवलं दृढतया अग्रे गत्वा एव तेषां कृते भृङ्गरूपेण सुन्दरतमः कोकुरः प्राप्तः।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस्-नगरे पुनः चीन-क्रीडायाः नूतन-इतिहासस्य निर्माणं दृष्टम् । १० अगस्तदिनाङ्के सायं आयोजिते पेरिस-ओलम्पिक-लय-जिम्नास्टिक-दलस्य आल-राउण्ड्-अन्तिम-क्रीडायां गुओ किकी, डिङ्ग-क्सिन्यी, हाओ-टिङ्ग्, हुआङ्ग-झाङ्ग-जियायांग्, वाङ्ग-लान्जिंग्-इत्यादीनां चीनीयदलेन ६९.८०० अंकैः सर्वान् प्रतिद्वन्द्वीन् पराजित्य किञ्चित् अप्रत्याशित-अङ्केन विजयः प्राप्तः स्वर्णपदकम् ।
पूर्वं चीनदेशस्य कलात्मकजिम्नास्टिकदलस्य ओलम्पिकक्रीडायां सर्वोत्तमः परिणामः २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां रजतपदकं प्राप्तवान् . पेरिस्-नगरे एतत् बहुमूल्यं स्वर्णपदकं चीनीय-लय-जिम्नास्टिक-क्रीडायाः परिवर्तनकारी प्रगतिः विजयः च अस्ति ।
क्रीडायाः अनन्तरं चीनदेशस्य लयात्मकजिम्नास्टिकदलस्य प्रशिक्षकः सन दानः क्षेत्रे अश्रुपातं कृतवान् । एकदा बीजिंगनगरे दलस्य सदस्यत्वेन रजतपदकं प्राप्तवती सा अवदत् यत् - "वयं सर्वदा विश्वासं कृतवन्तः, प्रतीक्षमाणाः, परिश्रमं च कृतवन्तः। कदाचित् वयं न जानीमः यत् वयं कदा गन्तव्यस्थानं प्राप्नुमः, परन्तु न शक्नुमः stop and can only continue to move forward bravely दानस्य प्रयत्नाः अन्यस्मिन् स्तरे निःसंदेहं स्वीकृताः ।
दलस्य सदस्यः गुओ किकी इत्यनेन उक्तं यत् दलस्य सर्वेषां अदम्यप्रयत्नात् विजयः प्राप्तः - "सर्वस्य सज्जता अतीव विस्तृता आसीत्, अतः यदा वयं क्षेत्रे पदानि स्थापयामः तदा अस्माकं मञ्चस्य भयं सर्वथा नासीत्। वयं परस्परं विश्वसामः तथा च प्रशिक्षकः, रज्जुरूपेण विकृषितः।"
बीजिंग-ओलम्पिक-क्रीडायाः शुभंकरः "हुआन्हुआन्"-इत्यनेन बीजिंग-नगरात् पेरिस्-पर्यन्तं चीनीय-लयात्मक-जिम्नास्टिक-क्रीडायाः स्थायित्वं दृष्टम् अस्ति
चीनीयकलाजिम्नास्टिकदलं समग्ररूपेण सर्वाधिकं बलिष्ठं दलं न भवेत्, परन्तु अन्तिमपक्षे ते सर्वाधिकं आत्मविश्वासयुक्तं स्थिरं च दलं भवन्ति । क्वालिफाइंग-परिक्रमे चीन-दलः ६७.९०० अंकैः पञ्चमस्थानं प्राप्तवान् । चीनदेशस्य बालिकानां अन्तिमः हास्यं किमर्थं भवति ? उत्तरं वस्तुतः "स्थिर" इति शब्दे एव अस्ति ।
अन्तिमपक्षस्य प्रथमे रिंग-व्यायाम-स्पर्धायां सर्वाधिकशक्तिशालिनः बल्गेरिया-दलस्य स्पष्टः उपकरण-पातः अभवत्, केवलं ३४.१०० अंकाः एव प्राप्ताः । इटालियनदलेन अपि लघुदोषाः कृत्वा ३६.१०० अंकाः प्राप्ताः । चीनी बालिकाः उच्चगुणवत्तायुक्तेन, किमपि दोषं विना च आन्दोलनानां सम्पूर्णं समुच्चयं सम्पन्नवन्तः, प्रथमस्थाने ३६.९५० अंकानाम् उच्चाङ्कं प्राप्तवन्तः तदनन्तरं त्रि-बैण्ड्-द्विगोल-क्रीडायां फ्रांस-दलस्य युक्रेन-दलस्य च त्रुटिं कृत्वा पञ्चम-चीनी-बालिकाः पुनः एकवारं क्रीडितवन्तः शून्य-त्रुटैः उच्च-गुणवत्ता-क्रियाः सम्पन्नवन्तः रेफरी ३२.८५० अंकं दर्शितवान्, चीनीयदलस्य कुलस्कोरः ६९.८०० अंकं प्राप्तवान् वस्तुतः चीनीयदलस्य अग्रणीस्थानं कोऽपि प्रतिद्वन्द्वी धमकीकृत्य न शक्नोति । अन्ते चीनदेशस्य लयात्मकजिम्नास्टिकदलेन द्वितीयस्थाने स्थितस्य इजरायलदलस्य ०.९५० अंकानाम् अग्रे तृतीयस्थानस्य इटालियनदलस्य १.७०० अंकानाम् अग्रे च लाभेन एतत् अनियोजितं स्वर्णपदकं प्राप्तम्
लेखकः चेन हैक्सियाङ्ग
पाठः रिपोर्टरः/चेन हैक्सियाङ्गः फोटो: विजुअल् चाइना सम्पादकः गु मियाओ सम्पादकः शेन लेई
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया