समाचारं

अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः बाच् इत्यनेन घोषितं यत् तस्य कार्यकालः २०२५ तमे वर्षे समाप्तः भविष्यति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के बीजिंगसमये अन्तर्राष्ट्रीयओलम्पिकसमितेः अध्यक्षः बाच् अन्तर्राष्ट्रीयओलम्पिकसमितेः अध्यक्षत्वेन पुनः निर्वाचितः न भविष्यति इति घोषितवान् ।

बाखस्य घोषणायां पठ्यते यत् -

ओलम्पिकसमुदायस्य प्रियमित्राः : १.

अद्य अहं १४५ तमे सत्रे घोषयामि यत् अन्तर्राष्ट्रीय-ओलम्पिक-समितेः अध्यक्षत्वेन मम कार्यकालः ओलम्पिक-सन्धि-पत्रे निर्धारित-कार्यकाल-सीमाम् अतिक्रमितुं न इच्छामि |.

अस्माकं सर्वदा निकटं विश्वासनीयं च साझेदारी दृष्ट्वा मया भवद्भिः सह तानि कारणानि साझां कर्तव्यानि येन अहं अस्मिन् निर्णये प्रेरितवान् । अस्य कृते अहम् अस्मिन् अवसरे मया प्रदत्तं भाषणं संलग्नं करोमि

आशासे यत् अहं भवद्भिः निरन्तरं विश्वासपूर्णं साझेदारी, मैत्री च निर्मातुं गणयितुं शक्नोमि, यस्य कृते अहं बहु कृतज्ञः अस्मि ।

२०१३ तमस्य वर्षस्य सेप्टेम्बर्-मासे बाच् अन्तर्राष्ट्रीय-ओलम्पिक-समितेः नवमः अध्यक्षः इति निर्वाचितः, यस्य कार्यकालः अष्टवर्षेभ्यः अभवत् । २०२१ तमस्य वर्षस्य मार्चमासस्य १० दिनाङ्के अन्तर्राष्ट्रीय-ओलम्पिक-समितेः १३७ तमे सत्रे बाच् ४ वर्षाणां कार्यकालस्य कृते सफलतया पुनः निर्वाचितः । तस्य द्वितीयः कार्यकालः २०२५ तमे वर्षे समाप्तः भवति ।

(सोहु स्पोर्ट्स् मूलम् : जिमिनस्य आसुका)

# bach इत्यनेन पुनः निर्वाचितः न भविष्यति इति घोषितम्

#कार्यकालः २०२५ तमे वर्षे समाप्तः भविष्यति