समाचारं

डी लिग्ट् रेड डेविल्स् इत्यत्र सम्मिलितः : म्यान्चेस्टर युनाइटेड् इत्यस्य रक्षा प्रमुखस्य उन्नयनस्य स्वागतं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालीनस्थानांतरणविण्डो परितः गूञ्जस्य मध्ये म्यान्चेस्टर-युनाइटेड्-क्लबः पुनः चर्चायां वर्तते । सुप्रसिद्धः स्थानान्तरणविशेषज्ञः फब्रिजिओ रोमानो इत्यस्य मते बायर्न म्यूनिक् इत्यनेन डच्-केन्द्र-रक्षकस्य डी-लिग्ट्-इत्यस्य कृते म्यान्चेस्टर-युनाइटेड्-क्लबस्य अन्तिम-प्रस्तावः स्वीकृतः । अस्य लेनदेनस्य स्थानान्तरणशुल्कं ४५ मिलियन यूरो अस्ति, तदतिरिक्तं ५० मिलियन यूरो अतिरिक्तशर्तैः अयं विशालः सौदाः वर्षत्रये एव भुक्तः भविष्यति । डी लिग्ट् रेड डेविल्स् इति क्रीडासङ्घस्य सह पञ्चवर्षीयं अनुबन्धं करिष्यति, ततः परं वर्षं यावत् विस्तारस्य विकल्पः अस्ति ।

अजैक्स-क्लबस्य दृश्ये विस्फोटं कृत्वा डी लिग्ट् यूरोपस्य शीर्ष-क्लबानां लक्ष्यं भवति । उत्तमशारीरिकसुष्ठुता, ठोसरक्षात्मकक्षमता, उत्तमं नेतृत्वकौशलं च इति कारणेन सः व्यापकप्रशंसाम् अवाप्तवान् । डी लिग्ट् इत्यस्य योजनेन म्यान्चेस्टर-युनाइटेड्-क्लबस्य रक्षायां नूतना जीवनशक्तिः प्रविशति तथा च अन्तिमेषु वर्षेषु रक्षात्मक-अन्ते ये दलस्य केचन छिद्राः सन्ति तेषां पूरणं भविष्यति इति अपेक्षा अस्ति

युनाइटेड्-क्लबस्य रक्षात्मकसमस्याः एकं कारकं भवन्ति यत् तेषां कृते अन्तिमेषु ऋतुषु अधिका सफलता न प्राप्ता । यद्यपि दलस्य केचन अनुभविनो रक्षकाः सन्ति यथा वरेन, मार्टिनेज् च, तथापि चोटैः, असङ्गतरूपेण च प्रायः म्यान्चेस्टर-युनाइटेड्-क्लबस्य रक्षणे समस्याः उजागरिताः डी लिग्ट् इत्यस्य आगमनेन निःसंदेहं दलस्य अधिकविकल्पाः प्राप्यन्ते, दलस्य रक्षात्मकस्थिरतायाः च अधिकं सुधारः भविष्यति ।