समाचारं

IPO समीक्षा समाप्तं कुर्वन्तु! अगस्तमासस्य ११ दिनाङ्के सप्ताहान्तस्य चत्वारि प्रमुखाणि वार्तानि आधिकारिकतया प्रकाशितानि!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. IPO अस्वीकारस्य दरं प्रति दृष्टिः स्थापयन्तु! अस्मिन् वर्षे आईपीओ-समीक्षायाः समये १४ परियोजनाः पूर्णतया अङ्गीकृताः, अन्ये ३३ परियोजनाभिः स्वस्य आवेदनपत्राणि निवृत्तानि, यत्र आर्धाधिकं निवृत्ति-दरः अस्ति, यत् आईपीओ-समीक्षा-प्रक्रियायाः समाप्तेः प्रायः समतुल्यम् अस्ति

"उच्चनिष्कासनदरः" विगतवर्षद्वये आईपीओ-विपण्यस्य प्रमुखं वैशिष्ट्यं जातम्, अस्मिन् वर्षे निष्कासनस्य स्थितिः विशेषतया गम्भीरा अस्ति नवीनतम-आँकडानां अनुसारं समीक्षितानां आईपीओ-परियोजनानां कुलसंख्या ७३४ अभवत्, यदा तु समीक्षां समाप्तवतीनां कम्पनीनां संख्या ३४९ अस्ति, यत्र अस्वीकारस्य दरः प्रायः ४७.५५% अस्ति

आईपीओ प्रायोजकपरियोजनायुक्तानां ७१ प्रतिभूतिसंस्थानां मध्ये ५८ परियोजनासमाप्तिः अभवत्, येषु ३३ मध्ये ५०% अधिका अस्वीकारस्य दरः आसीत्, यत् कुलस्य ४६.४८% भागः आसीत् अतः अपि उल्लेखनीयं यत् १४ दलालीषु आश्चर्यजनकं शतप्रतिशतम् निरस्तीकरणस्य दरः अस्ति ।

2. नवीनतमेन कार्यप्रदर्शनप्रतिवेदनेन एकां दृष्टिगोचरघटना प्रकाशिता: वर्षस्य प्रथमार्धे 650 तः अधिकानां कम्पनीनां हानिः अभवत्, तथा च अचलसम्पत् उद्योगः दुर्भाग्येन हानिभिः सर्वाधिकं प्रभावितः क्षेत्रः अभवत्, प्रथमस्थानं प्राप्तवान्।

सूचीकृतकम्पनीनां अर्धवार्षिकप्रदर्शनप्रतिवेदनानां गहनविमोचनेन सह, प्रदर्शने उतार-चढावः विविधकारकैः प्रभावितः भवति, यथा विपण्यआपूर्ति-माङ्गयोः असन्तुलनं, तीव्रप्रतिस्पर्धा, उद्योगचक्रयोः उतार-चढावः, केषाञ्चन अपुनरावृत्ति-प्रभावः च लाभः हानिः वा ।