समाचारं

पूर्वमेव एकः शीर्ष 3D पक्षः! कदाचित् पूर्वस्य लेकर्स्-क्रीडकस्य एनबीए-क्रीडायां पुनरागमनस्य अवसरः भविष्यति?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वस्मिन् ओलम्पिक-पुरुष-बास्केटबॉल-क्रीडायाः कांस्यपदक-क्रीडायां सर्बिया-दलेन जर्मन-दलं ९३-८३ इति स्कोरेन पराजितम्, अन्ततः कांस्यपदकं च प्राप्तम् ।

यद्यपि जर्मन-दलः अन्ततः क्रीडां हारितवान् तथापि दलस्य विकल्पपक्ष-क्रीडकः आइजैक् बोङ्गा ओलम्पिक-क्रीडायाः समये स्वस्य दृढं प्रदर्शनं निरन्तरं कृतवान् । बोङ्गा १६ निमेषाः ६ सेकेण्ड् च क्रीडितः, क्षेत्रात् ४ मध्ये २, चापात् परतः ३ च शूटिंग् कृतवान् सः ६ अंकं, १ रिबाउण्ड्, १ ब्लॉक् च कृतवान् दलस्य +८ । सीमितक्रीडासमये अपि बोङ्गा स्वस्य सर्वाणि लक्षणानि बहिः आनयत् तस्य त्रिबिन्दुशूटिंग्-दरः अत्यन्तं उत्कृष्टः अस्ति, तस्य शूटिंग्-स्थिरता च आश्चर्यजनकम् अस्ति । तदतिरिक्तं रक्षात्मके अन्ते तस्य प्रदर्शनमपि अतीव उत्तमम् अस्ति सः अतीव उत्तमः पक्षरक्षकः अपि अस्ति सः स्वस्य शारीरिकप्रतिभायाः, एथलेटिकक्षमतायाः च उपयोगं कृत्वा प्रतिद्वन्द्वीनां उपरि विशालं दबावं जनयितुं शक्नोति। यदा बोङ्गा न्यायालये भवति तदा दलस्य समग्रस्थितिः अपि अतीव स्थिरा भवति, यत् तस्य प्लस्-माइनस् मूल्ये अपि प्रतिबिम्बितुं शक्यते । दुःखदं यत् बोङ्गा केवलं विङ्गक्रीडकः अस्ति यस्य कन्दुकस्य बहु कब्जा नास्ति तथा च तस्य क्रीडासमयः सीमितः अस्ति सः खलु दलस्य समग्रस्थितिं परिवर्तयितुं असमर्थः अस्ति।