समाचारं

लिपेट्स्क-आधार-आक्रमणस्य उपग्रह-चित्रं उजागरितम्! रूसीसेना शीघ्रमेव "हैमास्" इत्यस्य ईरानी-संस्करणेन सुसज्जिता भवितुम् अर्हति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गरुड नेत्र युद्ध रिपोर्ट 240810

दीर्घदूरपर्यन्तं आक्रमणम्

"लिपेट्स्क्-२" इति वायुसेनायाः उपरि आक्रमणं कर्तुं युक्रेन-सेनायाः उपग्रह-चित्रं मुक्तम् अस्ति तथा "लिपेट्स्क्-२" वायुसेनास्थाने गोलाबारूद-आगारे ७०० तः अधिकाः मार्गदर्शिताः बम्बाः संगृहीताः इति कथनं सत्यम् इव आसीत् । "लिपेट्स्क्-२" वायुसेनास्थानके अन्येषां हानिनां विषये, अन्ये आधारसुविधाः, वायुरक्षाव्यवस्थाः इत्यादयः, अद्यापि अस्पष्टम् अस्ति ।

ज्ञातव्यं यत् यूक्रेन-सेनायाः जनरल्-स्टाफ-द्वारा पूर्वं प्रकटितानां सूचनानां द्वारेण ज्ञातं यत् यदा युक्रेन-देशस्य आत्मघाती-ड्रोन्-इत्यनेन आक्रमणं कृतम् तदा दर्जनशः सु-३४-अग्रपङ्क्ति-बम्ब-विमानाः, सु-३४-अग्रपङ्क्ति-बम्ब-विमानाः च "लिपेट्स्क्-२"-आधारे निरुद्धाः आसन् युद्धविमानानि तथा मिग्-३१ युद्धविमानानि, सम्भवतः च सु-५७ युद्धविमानद्वयं सम्भवतः रूसीसेनायाः पूर्वमेव अल्पसंख्याकानां सु-५७ युद्धविमानानाम् अस्मिन् आक्रमणे पुनः हानिः भविष्यति: अस्मिन् वर्षे जूनमासस्य ८ दिनाङ्कः तस्मिन् एव दिने युक्रेनीयः सेना अस्ट्राखान-प्रान्तस्य अख्तुबिन्स्क-वायुसेना-अड्डे आक्रमणं कृतवती उपग्रह-चित्रेषु ज्ञातं यत् तत्र सु-५७ इति चोरी-युद्धविमानं नष्टम् अभवत् ।