समाचारं

प्रमुख आपत्काल ! इरान्-देशस्य मित्रराष्ट्राणि सहसा आक्रमणं कृतवन्तः, इजरायल्-विरुद्धे प्रति-आक्रमणे "प्रथमः शॉट्" आधिकारिकतया प्रहारितः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं लेबनान-इजरायल-देशयोः सीमासङ्घर्षः अद्यतनकाले निरन्तरं वर्धमानः अस्ति, लेबनान-राजधानी-बेरुट्-नगरे वायु-आक्रमणं जातम्, यस्य परिणामेण बहुसंख्याकाः जनाः मृताः सम्प्रति लेबनानदेशस्य सुरक्षास्थितिः तीव्रा जटिला च अस्ति । विदेशमन्त्रालयः लेबनानदेशे चीनदूतावासः च चीनीयनागरिकान् स्मारयन्ति यत् ते निकटभविष्यत्काले लेबनानदेशं गच्छन्तीव स्थानीयस्थितेः विकासे निकटतया ध्यानं दद्युः, सावधानाः भवेयुः च तथा सुरक्षासावधानीः आपत्कालीनसज्जतां च सुदृढां कुर्वन्ति। आपत्काले कृपया समये एव पुलिसं सम्पर्कं कृत्वा लेबनाननगरे चीनदेशस्य दूतावासेन सहायार्थं सम्पर्कं कुर्वन्तु।

अगस्तमासस्य ६ दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे बहुसंख्याकाः ड्रोन्-क्षेपणानि, क्षेपणास्त्राणि च प्रक्षेप्य इजरायल-सैन्यकेन्द्रद्वयं, सैन्यवाहनं च लक्ष्यं कृतवान् परन्तु हिजबुल-सङ्घस्य एकः अन्तःस्थः अवदत् यत् ते अद्यापि इजरायल्-देशस्य शीर्ष-सैन्य-सेनापतिः फुआद् शुकुरस्य वधस्य प्रतिकारं कर्तुं न आरब्धाः। हिजबुल-सङ्घः वक्तव्ये दर्शितवान् यत् दक्षिण-लेबनान-देशस्य नगरेषु इजरायल-देशस्य आक्रमणानां विरुद्धं प्रति-आक्रमणरूपेण ते तस्मिन् दिने उत्तर-इजरायल-देशस्य एकर-समीपे इजरायल-इगोज्-६२१-युनिट्-इत्यत्र गोलानी-ब्रिगेड्-मुख्यालये च विमान-आक्रमणानि कृतवन्तः, एते आक्रमणानि समीचीनतया... लक्ष्यं कृत्वा हताहतानां पुष्टिः कृता अस्ति।

इजरायलस्य रक्षासेना ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने लेबनानदेशात् इजरायलदेशं प्रति बहुविधाः ड्रोन्-यानानि उड्डीयन्ते स्म, येन इजरायलस्य सीमान्तनगरे नहरिया-नगरे अनेके नागरिकाः घातिताः अभवन् उत्तर इजरायलस्य नहरिया, एकर, हनिता इत्यादिषु बह्वीषु नगरेषु अल्पकाले एव वायुप्रहारस्य सायरनाः बहुधा ध्वन्यन्ते स्म । इजरायलसेनायाः प्रारम्भिकजागृतेः अनुसारं दक्षिणनहरियानगरे एकं ड्रोन्-विमानं अवरुद्धं न जातम्