समाचारं

कोरियादेशस्य मीडिया-माध्यमेन ज्ञातं यत् मिन् यूङ्गी बीटीएस-संस्थां न त्यक्ष्यति! मत्तवाहनचालनस्य कारणेन पुलिसैः मुकदमा कृतः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू मनोरञ्जनसमाचारः कोरियादेशस्य मीडियायाः अनुसारं मत्तं वाहनचालनस्य घटनायाः कारणात् केचन जनाः चिन्तिताः सन्ति यत् बीटीएस-सङ्घस्य समग्रक्रियाकलापैः किमपि समस्या भविष्यति वा इति। अनेक प्रासंगिकस्रोतानां अनुसारं मिन यूङ्गी अपि सम्यक् चिन्तयति यत् बीटीएस स्वयं अतीव ठोसः सामूहिककार्यं कृत्वा समूहः अस्ति, अतः समूहं त्यक्तुं इत्यादीनां चरमपरिहारानाम् चर्चा नास्ति। बहिः बहवः जनाः अपि अवलोकितवन्तः यत् HYBE इति कम्पनी सम्प्रति विविधसमस्याभिः पीडिता अस्ति, अतः २०२५ तमे वर्षे पूर्णपुनरागमनं स्थगयितुं कठिनं भविष्यति।

कथ्यते यत् ७ दिनाङ्के कोरियादेशस्य बालकसमूहस्य सदस्यः मिन यूङ्गी मत्तः सन् विद्युत्स्कूटरं चालयन् पतितः, मत्तवाहनस्य शङ्कायाः ​​कारणेन पुलिसैः तस्य विरुद्धं मुकदमा कृतः

९ अगस्त दिनाङ्के कोरियादेशस्य संचारमाध्यमानां अनुसारं यदा मिन् यूङ्गी इत्यस्य सूचना प्राप्ता तदा तस्य रक्ते मद्यस्य सान्द्रता ०.२२७% यावत् अभवत्, सः च पूर्णतया मत्तः आसीत् । वर्तमान कोरियादेशस्य कानूनानुसारं यदि रक्ते मद्यस्य सान्द्रता ०.२% अधिकं भवति तर्हि भवन्तः २ वर्षाणाम् न्यूनं न किन्तु ५ वर्षाणाम् अधिकं न कारावासस्य दण्डं वा एककोटितः २ कोटि वोनपर्यन्तं दण्डं वा दातुं शक्नुवन्ति